SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १२ सू० ६ तरपूरणवक्तव्यनिरूपणम् संख्येयभाग परिच्छिम्ना भवन्तीत्यर्थः केवलं सूच्यां विशेषो भवतीत्याह-'णवरं तासि णं सेढीणं विक्खम्भ सूई संखेज्जजोयणसयवग्गपलिभागो पयरस्स' नवरम्-पूर्वोक्त नैरयिका पेक्षया विशेषस्तु तासां खलु असंख्येयानां श्रेणीनां विष्कम्भसूचिः-विष्कम्भस्य-विस्तारस्य सूचिः वक्तव्या, सा च संख्येययोजनातवर्गप्रतिभागः खण्ड प्रतरस्य पूरणेऽपहरणे चावसेयः, 'मुकिल्लया जहा ओरालिया' मुक्तानि तावद् वानव्यन्तराणां शरीराणि वैक्रियाणि यथा औदारिकाणि शरीराणि उक्तानि तथा वक्तव्यानि 'आहारग सरीरा जहा असुरकुमाराणं' वानव्यन्तराणामाहारकशरीराणि यथा असुरकुमाराणामाहारकशरीराणि प्रतिपादितानि तथैव प्रतिपत्तव्यानि 'तेया कम्मगा जहा एएसिणं चेव वेउविया' वानव्यन्तराणां तैजसकामणानि शरीराणि यथा एतेषां खलु चैव वानव्यन्तराणां वैक्रियाणि शरीराणि उक्तानि तथैव वक्तव्यानि, 'जोइसियाणं एवं चेव' ज्योतिष्काणाम्एवञ्चैव-वानव्यन्तरवदेव औदारिकादिशरीराणि बद्धानि मुक्तानि चाक्सेयानि, तथा च ज्योति काणामौदारिकाणि वानव्यन्तरनैरयिकवदेव, क्रियाणि बद्धानि असंख्येयानि भवन्ति तत्र कालापेक्षया मार्गणायां प्रतिसमयमेकैकशरीरापहारेऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वाअर्थात् असंख्यात श्रेणियों में जितने आकाश प्रदेश होते हैं, उतने ही वे शरीर हैं । वे श्रेणियां प्रतर के असंख्यातवें भाग हैं। केवल उनकी सूची में विशेषता होती है, यह बतलाते हैं-उन असंख्यात श्रेणियों की विष्कंभसूची अर्थात् विस्तार सूची कहनी चाहिए । प्रतर के पूरण और अपहरण में वह सूची संख्यात योजन शत वर्ग प्रतिभाग अर्थात खण्ड है। वानव्यन्तरों के मुक्त चैक्रिय शरीर औदारिक शरीरों के समान कहने चाहिए । आहारक शरीरों का कथन असुरकुमारों के आहारक शरीरों के समान है । तैजस और कार्मण शरीर जैसे इन्ही के वैक्रिय शरीर कहे हैं, वैसे ही कह लेना चाहिए। ज्योतिष्क देवों के बद्ध और मुक्त औदारिकशरीर वानव्यन्तरों के समान होते हैं । बद्ध बैक्रिय शरीर उनके असंख्यात होते हैं । काल की अपेक्षा से मार्गणा એમાં જેટલા આકાશ પ્રદેશ હોય છે, તેટલા જ તે શરીરે છે. તે શ્રેણિયે પ્રતરને અસંખ્યાતમો ભાગ છે. કેવળ તેમની સૂચીમાં વિશેષતા હોય છે. તે બતાવે છે–તે અસંખ્યાત શ્રેણિયેની વિસ્કંભ સૂચી અર્થાત્ વિસ્તાર સૂચી કહેવી જોઈએ. પ્રતિરકા પૂરણ તથા અપહરણમાં તે સુચી સંખ્યાત જન શતવર્ગ પ્રતિભાગ અર્થાત્ ખંડ છે. વાન વ્યન્તરેના મુક્ત વૈક્રિય શરીર દારિક શરીરના સમાન કહેવાં જોઈએ. આહારક શરીરનું કથન અસુરકુમારોના સમાન છે. તેજસ અને કાર્માણ શરીર જેવા તેમના વૈક્રિય શરીર કહ્યાં છે. તેવાજ કહી લેવાં જોઈએ. તિષ્ક દેના બદ્ધ અને મુક્ત ઔદારિક શરીર વ્યક્તોના સમાન હોય છે. બદ્ધ અને વૈકિય શરીર તેમના અસંખ્યાત હોય છે. કાલની અપેક્ષાએ માર્ગણ કરવાથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy