SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४९८ प्रज्ञापनासूत्रे भयेषां बद्धमुकवैक्रियमनुष्यशरीराणां मध्ये यानि तावद् मुक्तानि वैक्रियशरीराणि भवन्ति तानि खलु यथा औदारिकाणि औधिकानि - सामान्यानि मनुष्यशरीराणि प्रतिपादितानि तथैव प्रतिपत्तव्यानि, ' आहारगसरीरा जहा ओहिया' आहारकशरीराणि तावद् मनुष्याणां यथा औधिकानि - समुच्चयमनुष्याहारकशरीराणि प्रतिपादितानि तथा प्रतिपादनीयानि, 'तेया कम्मगा जहा एएसिं चेव ओरालिया' तैजसकार्मणानि मनुष्याणां शरीराणि यथा एतेषाञ्चैव मनुष्याणाम् श्रदारिकाणि शरीराणि उक्तानि तथा वक्तव्यानि तथा च मनुष्याणां तैजसकार्मणानि वद्धानि बद्धौदारिकवत्, मुक्तानि औधिकमुक्तवदवसेयानि, 'वाणमंतराणं जहा नेरइयाणं ओरालिया' वानव्यन्तराणामौदारिकाणि शरीराणि यथा नैरयिकाणा मुक्तानि तथा वक्तव्यानि, 'वेउब्वियसरीरगा जहा नेरइयाणं' वैक्रियशरीराणि यथा नैरयिकाणां बद्धानि असंख्येयानि उक्तानि तथा वक्तव्यानि, तत्र कालापेक्षया प्रतिसनयमेकैकशरीरापहारे असंख्येयाभि रुत्सर्पिण्यवसर्पिणीभिरसंख्येयानि चानव्यन्तरवै क्रियबद्धशरीराणि अपह्रियन्ते, क्षेत्रापेक्षयाऽसंख्येयाः श्रेणयः, असंख्येयासु श्रेणिषु यावन्त आकाशप्रदेशा भवन्ति तावत्प्रमाणानि बोध्यानि, ताश्च श्रेणयः प्रतरस्यासंख्येयो भागो बोध्यः, प्रतरस्या उनका कथन समुच्चय औदारिक शरीरों के समान समझ लेना चाहिए । जैसे समुच्चय आहारक शरीर कहे हैं, उसी प्रकार मनुष्यों के आहारक शरीर कह लेने चाहिए । मनुष्यों के तैजस और कार्मण शरीर मनुष्यों के औदारिक शरीर के समान ही कहने चाहिए। इस प्रकार मनुष्यों के बद्ध तैजस और कार्मण शरीर बद्ध औदारिक शरीर के समान हैं और मुक्त समुच्चय मुक्त के समान । arनव्यन्तरों के औदारिक शरीर नारकों के मुक्त औदारिक शरीरों के समान हैं । वैक्रिय शरीर नारकों के जैसे असंख्यात कहे हैं, वैसे ही कहने चाहिए | काल की अपेक्षा एक एक समय में एक एक शरीर का अपहरण करने पर असंख्यात उत्सर्पिणी एवं असंख्यात अवसर्पिणी कालो में वानव्यन्तरो के बद्ध वैक्रियशरीरों का अपहरण होता है । क्षेत्र की अपेक्षा असंख्यात श्रेणी प्रमाण हैं, કથન સમુચ્ચય ઓદારિક શરીરના સમાન સમજી લેવુ જોઈએ. જેવા સમુચ્ચય આહારક શરીર કહ્યા છે, એજ પ્રકારે મનુષ્યના આહારક શરીર કહેવાં જોઈ એ. મનુષ્યના તેજસ અને કાણુ શરીર મનુષ્યાના ઔદારિક શરીરના સમાન જ કહેલ છે. એ પ્રકારે મનુષ્યાના ખદ્ધ તૈજસ અને કામણુ શરીર મૃદ્ધ ઔદારિક શરીરના સમાન છે અને મુક્ત સમુચ્ચય મુક્તના સમાન છે. વાનભ્યન્તરાના ઔદારિક શરીર નારકેાના મુક્ત ઔદારિક શરીરાના સમાન છે વૈક્રિય શરીર નારકાના જેવાં અસંખ્યાત સમયમાં એક્ર એક શરીરનુ' અપહરણ કરવાથી અસંખ્યાત ઉત્સર્પિણી-અવસર્પિણી કાળેમાં વાનભ્યન્તરે નાબદ્ધ વૈકિય શરીરાના અપહાર થાય છે. ક્ષેત્રની અપેક્ષાએ અસંખ્યાત શ્રેણિ પ્રમાણ છે, અર્થાત્ અસખ્યાત શ્રેણિ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy