SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ प्रमेपोधिनी टीका पद १२ स० २ औदारिकादिशरीरविशेषनिरूपणम् _ ४४१ सरीरया पण्णता?' हे भदन्त ! कियन्ति-कियत्संख्याकानि खलु आहारकशरीराणि प्रज्ञसानि सन्ति ? भगवानाह -'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' द्विविधानी आहारकशरीराणि प्रज्ञप्तानि 'तं जहा-बद्धेल्लया य, मुक्केल्लया य' तद्यथा-बद्धानि च मुक्तानि च, 'तत्थ णं जे ते बद्धेल्लगा ते णं सिय अस्थि सिय नत्यि' तत्र खलु तदुभयेषां मध्ये यानि तावद् बद्धानि आहारकशरीराणि तानि खलु स्यात्-कदाचित् सन्ति, स्यात्-कदाचित् न सन्ति, तथाहि-आहारकशरीरस्यान्तरं जघन्येन एकः समयः, उत्कृष्टेन षण्मासा भवन्ति, तथा चोक्तम्-'आहारगाई लोए छम्मासे जाव न होति वि कयाइ । उक्कोसेणं नियमा एक्कं समयं जहणणेणं' ॥१॥ इति, आहारकाणि लोके षण्मासान् यावन्न भवन्त्यपि कदाचित् । उत्कृष्टतो नियमादेकः समयो जघन्येन ॥१॥ इति, तत्रापि-'जइ अस्थि जहण्णेणं एक्को वा, दो वा, तिणि वा, उक्कोसेणं सहस्सपुहुत्त' यदापि कदाचित् सन्ति-बद्धानि आहारकशरीराणि भवन्ति तदापि जघन्येन एकं वा, द्वेवा, त्रीणि वा, भवन्ति, उत्कृष्टेन सहस्रपृथक्त्वम्-नाना सहस्राणि भवन्तीतिभावः, अब आहारक शरीर के विषय में गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! आहारक शरीर कितने कहे गए हैं ? भगवान्-हे गौतम ! आहारक शरीर दो प्रकार के कहे हैं-बद्ध और मुक्त। इनमें से बद्ध आहारक शरीर कदाचित् होते हैं, कदाचित् नहीं होते, क्योंकि आहारक शरीर का विरह काल जघन्य एक समय और उत्कृष्ट छह मास का है। कहा भी है-इस लोक में आहारक शरीर कदाचितू नहीं भी होते हैं। यदि नहीं होते हैं तो जघन्य एक समय तक नहीं होते और उत्कृष्ट छह मास तक नहीं होते हैं ॥१॥ यदि आहारक शरीर होते हैं तो जघन्य एक, दो या तीन होते हैं, अधिक से अधिक हो तो सहस्त्र पृथकत्व अर्थात् दो हजार से लेकर नौ हजार तक होते हैं। હવે આહારક શરીરના વિષયમાં શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! આહા૨ક શરીર કેટલા પ્રકારના કહ્યા છે? શ્રી ભગવાન–હે ગૌતમ ! આહારક શરીર બે પ્રકારના કાા છે-બદ્ધ અને મુક્ત તેમાંથી બદ્ધ આહારક શરીર કદાચિત હોય છે કદાચિત નથી હોતાં. કેમકે આહારક શરીરનો વિરહ કાળ જઘન્ય એક સમય અને ઉત્કૃષ્ટ છ માસને છે. કહ્યું પણ છે આ લેકમાં આહારક શરીર કદાચિત નથી પણ હતાં, જે નથી હોતાં તે જઘન્ય એક સમય સુધી નથી હતાં અને ઉત્કૃષ્ટ છ માસ સુધી નથી હોતાં કે ૧ છે યદિ આહારશરીર હોય છે તે જઘન્યથી એક બે અગર ત્રણ હોય છે. અધિથી અધિક હોય તે સહસ્ત્ર પૃથકત્વ અર્થાત્ બે હજારથી લઈને ને હજાર સુધી હોય છે. प्र० ५६ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy