SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे 'गोयमा !' हे गौतम ! 'पंच सरीरया पण्णत्ता' मनुष्याणां पञ्च शरीराणि प्रज्ञप्तानि 'तं जहाओरालिए वेउब्धिए आहारए तेयए कम्मए' तद्यथा-औदारिक क्रियम् आहारकं तेजसं कार्मणम्, 'वाणमंतरजोइसियवेमाणियाणं जहा नारगाणं' वानव्यन्तराणां ज्योतिष्काणां वैमानिकानाञ्च शरीराणि यथा नैरयिकाणां प्रतिपादितानि तथा प्रतिपत्तव्यानि, तथा च वैक्रियं तैजसं कार्मण मित्येतानि त्रीण्येव शरीराणि वानव्यन्तरज्योतिष्क-वैमानिकानां भवन्तीति भावः ॥सू० १॥ ॥औदारिकादिशरीरविशेषवक्तव्यता ॥ मूलम्-केवइयाणं भंते ! ओरालियसरीरया पण्णता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बधिल्लया य मुकिल्लया य, तत्थ गंजे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेजाहिं उस्लप्पिणि ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेजा लोगा, तत्थ णं जे ते मुक्केल्लया ते णं अणता अणंताहिं उस्सप्पिणि ओसप्पिणीहिं अवहीरंति कालो, खेत्तओअणंता लोगा, अभवसिद्धिएहितो अणंतगुणा सिद्धाणंत भागो, केवइयाणं भंते वेउब्वियसरीरया पण्णता ? गोयमा! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा तेणं असंखेज्जा असंखेज्जाओ सेढीओ पयरस्स असंखेजइभागो तत्थ णं जे ते मुक्केल्लगा ते णं अणंता, अणंताहिं उस्तप्पिणि ओसप्पिणीहिं अवहीरंति कालओ, जहा ओरालियस्स मुक्केल्ला तहेव वेउव्वियस्स विभाणियव्वा, केवइयाणं भंते ! आहारगसरीरगा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता तं जहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते भगवान-गौतम ! पांच शरीर कहे गए हैं, ये इस प्रकार-औदारिक, वैक्रि. यक, आहारक, तैजस और कार्मण । वानव्यन्तरों, ज्योतिष्कों, और वैमानिक देवों के नारकों के समान तीन शरीर ही होते हैं-चैक्रिय, तैजस और कार्मण । | શ્રી ભગવાન-હે ગૌતમ! પાંચ શરીર કહેલાં છે, તે આ પ્રકા-દારિક ક્રિયક, આહારક, તેજસ અને કાર્મણ. વનવ્યન્તરે, તિષ્ક અને વૈમાનિક દેના નારકેની સમાન ત્રણ શરીર હોય छ-वैठिय, तेस, अने भए श्री प्रापन। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy