SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १२ सू० १ शरीरप्रकारनिरूपणम् ४२३ पृच्छति - 'पुढवीकाइयाणं भंते ! कइ सरीरया पण्णत्ता ?' हे भदन्त ! पृथिवी कायिकानां कति शरीराणि प्रज्ञप्तानि ? भगवानाह - 'गोयमा !' हे गौतम ! 'तओ सरीरया पण्णत्ता' पृथिवी कायिकानां त्रीणि शरीराणि प्रज्ञप्तानि 'तं जहा - ओरालिए तेयए कम्मए' तद्यथा - औदारिकम् तैजसम् कार्मणञ्च, 'एवं वाउकाइयवज्जं जाव चउरिंदियाणं' एवम् पृथिवी कायिकानामिव वायुकायिकवर्जम्-वायुकायिकान् वर्जयित्वा यावत्-अष्कायिकानां तेजस्कायिकानां वनस्पति कायिकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणाञ्चापि औदारिकं तैजसं कर्मणमित्येतानि arora शरीराणि भवन्तीत्यर्थः, गौतमः पृच्छति - 'वाउकाइयाणं भंते ! कइ सरीरया पण्णत्ता ?" हे भदन्त ! वायुकायिकानां कतिशरीराणि प्रज्ञप्तानि ? भगवानाह - 'गोयमा !' हे गौतम ! 'चत्तारि सरीरया पण्णत्ता' वायुकायिकानां चत्वारि शरीरकाणि प्रज्ञप्तानि 'तं जहा - ओरालिए dore dre कम्मए' तद्यथा - औदारिकं वैक्रियं तैजसं कार्मणश्च 'एवं पंचिदियतिरिक्खजोणियाण वि' एवम् - वायुकायिकानामिव पञ्चेन्द्रियतिर्यग्योनिकानामपि औदारिकं वैक्रियं तैजसं कार्मणमित्येतानि चत्वारि शरीराणि प्रज्ञप्तानि, गौतमः पृच्छति - ' मणुस्साणं भंते ! कति सरीरया पण्णत्ता ?" हे भदन्त ! मनुष्याणां कति शरीराणि प्रज्ञप्तानि ? भगवानाह - " गौतम - हे भगवन् ! पृथिवीकायिकों के कितने शरीर कहे गए हैं ? भगवान् - हे गौतम! तीन शरीर कहे हैं, वे इस प्रकार - :- औदारिक, तैजस और कार्मण । इसी प्रकार वायुकायिकों को छोड़कर चतुरिन्द्रियों तक अर्थात् अप्रकायिकों, तेजस्कायिकों, वनस्पतिकायिकों, द्वीन्द्रियों, श्रीन्द्रियों और चौड़न्द्रियों के भी यही तीन शरीर होते हैं । गौतम - भगवन् ! वायुकायिकों के कितने शरीर होते हैं ? भगवान - हे गौतम! चार शरीर होते हैं, वे इस प्रकार हैं- औदारिक, वैकियक, तैजस और कार्मण । इसी प्रकार पंचेन्द्रियतिर्यचों के भी यही चार शरीर होते हैं । गौतम-भ‍ -भगवन् ! मनुष्यों के कितने शरीर कहे गए हैं ? શ્રી ગૌતમસ્વામી-હે ભગવન પૃથ્વીકાયિકાના કેટલાં શરીર કહેલાં છે ? શ્રી ભગવાન્ હૈ ગૌતમ ! ત્રણ શરીર કહ્યાં છે, તે આ પ્રકારે–ખૌદારિક તૈજસ અને કાણુ, એજ પ્રકારે વાયુકાયિકા સિવાય ચતુરિદ્રિયે। સુધી અર્થાત્ અકાયિકા, તેજસ્કાયિક, વનસ્પતિકાયિકા દ્વીન્દ્રિયા, ત્રીન્દ્રિયા અને ચતુરિન્દ્રિયાના પણ આજ ત્રણ શરીર હાય છે. શ્રી ગૌતમસ્વામી હું ભગવન્! વાયુકાયિકાના કેટલાં શરીર હૈાય છે ? શ્રી શ્રી ભગવાન—હૈ ગૌતમ ! ચાર શરીર હાય છે, તેઓ આ પ્રકારે ઔદારિક, વૈક્રિયક, તૈજસ, અને કાણુ એજ પ્રકારે પ'ચેન્દ્રિય તિય ચેાના પણ આજ ચાર શરીર હેય છે, શ્રી ગોતમસ્વામી-હે ભગવન્ ! મનુષ્યેાના કેટલાં શરીર કહેલાં છે? श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy