SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ३९० सरसाम्, सरः पक्तिकानां वा एकपतचा व्यवस्थितानां सरसाम्, सरःसरः पङ्क्तिकानां वा - प्रणालिकया सञ्चरत्कूपोदकानां पक्तया व्यवस्थितसरसाम्, अनुतटिकया भेदो भवति तत् सोऽनुतटिकाभेदपदार्थों द्रष्टव्यः ४, गौतमः पृच्छति - 'से किं तं उक्करियाभेदे ?' तत्अथ कस्तावत् स उत्कटिकाभेदपदार्थ : ? भगवानाह - ' उकरियाभेदे जं णं मूसाण वा, मंडूसाण वा, तिलसिंगाणा, मग्गसिंगाण वा, माससिंगाण वा, एरंडबीयाण वा, फुडिता उकरियाभेदे भव से तं करियाभेदे ५' उत्कटिकाभेदपदार्थस्तावत, यत् खलु भूषाणां वा, मण्डूकानां वा, तिलशृङ्गाणां वा तिलफलीनां वा, मुद्गगृङ्गाणां वा - मुद्गफलीनां वा, माषशृङ्गाणां वा - माषफलीनां वा, एरण्डबीजानां वा, स्फुटित। उत्कटिका भेदो भवति तत्-स उत्कटिकाभेदोsवसेयः ५, गौतमः पृच्छति - 'एएसिणं भंते ! दव्वाणं खंडाभेएणं पयराभेदेणं चुणियाभेदेणं अणुतडियाभेदेणं उक्करियाभेदेणं य भिज्जमाणाणं कयरे कयरेहिंतो अप्पा वा बहुया तुल्ला वा विसेसाहिया वा ?" हे भदन्त ! एतेषां खलु द्रव्याणां खण्डभेदेन प्रतरभेदेन चूर्णिकाभेदेन अनुतटिकाभेदेन उत्कटिकाभेदेन भिद्यमानानां मध्ये कतरे कतरेभ्योऽल्पा वा तथा सर-सर पंक्तियों (पंक्तिबद्ध बने हुए सरोवरों, जिनमें नाली के द्वारा जल का संचार होता है) का अनुटिका के द्वारा जो भेद किया जाता है, उसे अनुतटिका भेद कहते हैं । गौतम स्वामी - उत्कटिकाभेद का अर्थ क्या है ? भगवान् - मूष, मंडूक, तिल की फली, मूंग की फली, उडद की फली तथा एरंड के बीजों के फटने से जो भेदन होता है, वह उत्कटिकाभेद कहलाता है । गौतम स्वामी - हे भगवन् ! खंड भेद से भिदने वाले, प्रतर भेद से भिदने वाले, चूर्णिकाभेद से भिदने वाले, अनुतटिकाभेद से भिदने वाले और उत्कटिका भेद से भिदने वाले द्रव्यों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक है ? भगवान् - हे गौतम! उत्कटिका भेद से भिदने वाले द्रव्य सबसे कम हैं, अनुटिकाभेद से भिदने वाले द्रव्य उनसे अनन्तगुणा हैं, चूर्णिका भेद से भिदने પ`ક્તિયા (પક્તિ અદ્ધ અનુતટિકા દ્વારા જે સરાવા, સરપક્તિયા (એક હારમાં ખનેલાં તલાવા તથા સર સર અનેલા સરાવશે કે જેમાં નળી દ્વારા પાણીના સ ચાર થાય છે) ના ભેદ કરાય છે, તેને અનુતટિકા લે કહે છે. શ્રી ગૌતમસ્વામી-હે ભગવાન્ ! ઉત્કટિકાના અથ શા છે? મ श्री लगवान् भूष, भांडू, तलजी, भगइजी (भगनी सिंग) महइजी, तथा मेरડાના બીજોના ફાટવાથી જે ભેદન થાય છે, તેને ઉત્કટિકા ભેદ કહેવાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! ખંડ ભેદથી ભેદાવાવાળા, પ્રતરભેદથી ભેદાવાવાળા, ચૂર્ણિકા ભેદથી ભેદાનારા. અનુષ્કટિકા ભેદથી ભેદાનારા અને ઉત્કટિકા ભેદથી ભેદાવાવાળા દ્રષ્યેામાં કાણ કાનાથી અપ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન—હે ગૌતમ ! ઉત્કટિકા ભેદથી ભેદાનારા કૂબ્યા બધાથી ઓછા છે, અનુ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy