SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २४ प्रज्ञापनासूत्रे जघन्येन एकोनविंशतेः पक्षाणां-एकोनविंशत्यापः उत्कृष्टेन विंशतेः पक्षाणां-विंशत्या पक्षरित्यर्थः यावत आनत देवाः आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, प्राणतदेवानामुत्कृष्टेन विंशतिसागरोपमायुष्कत्वात् विंशतिपक्षान् उच्छ्वासनिःश्वासविरहकालः पूर्वतीर्थकरै रुक्तः, गौतमस्वामी पृच्छति-'आरणदेवाणं भंते ! केवइकालस्स जाव नीससंति वा ?' हे भदन्त ! आरणदेवाः खलु कियत्कालस्य कियता काले. नेत्यर्थः, यावत्-आनन्ति वा, प्राणन्ति वा उच्छ्वसन्ति वा, निःश्वसन्ति वा, भगवान् आह'गोयमा !' हे गौतम ! 'जहण्णेणं वीसाए पक्खाणं उक्कोसेणं एगवीसाए पक्खाणं जाव नीससंति वा' जघन्येन विंशतेः पक्षाणाम् विंशत्या पक्षैरित्यर्थः उत्कृष्टेन एकविंशतेः पक्षाणाम् एकविंशत्या पक्षरित्यर्थः आरणदेवाः यावत् आनन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा, निःश्वसन्ति वा, आरणदेवानामुत्कृष्टेन एकविंशति सागरोपमायुष्कत्वेन एकविंशति पक्षान उच्छ्वासनिःश्वासविरहकालः उक्तः, गौतमस्वामी पृच्छति-'अच्चुयदेवाणं भंते ! केवइकालस्स जाव नीससंति वा' हे भदन्त ! अच्युतदेवाः खलु कियत्कालस्य कियता प्राणत कल्प के देव उच्छ्वास-निश्वास लेते हैं। प्राणत कल्प के देवों की उत्कृष्ठ स्थिति वीम सागरोपम की है, अतएव उनके उच्छ्वास-निश्वास का विरह काल भी वीस पक्ष का कहा गया है । श्रीगौतमस्वामी-हे भगवन् ! आरण कल्प के देव कितने काल में उच्छ्. वास-निश्वास लेते हैं ? श्रीभगवान्-हे गौतम ! जघन्य वीस पक्षों में और उत्कृष्ट इक्कीस पक्षों में उच्छ्वास-निश्वास लेते हैं । आरण कल्प के देधों की उत्कृष्ट स्थिति इक्कीस सागरोपम की है, अतः उनके उच्छवास का उत्कृष्ट काल भी इकोस पक्ष का है। श्रोगौतमस्वामी-हे भगवन् ! अच्युत कल्प के देव कितने काल के पश्चात् उच्छवास-निश्वास लेते हैं ? પ્રાણત ક૯૫ના દેવ ઉચ્છવાસ–નિસ્વાસ લે છે. પ્રાણુત કલ્પના દેવેની ઉત્કૃષ્ટ સ્થિતિ વીસ સાગરોપમની છે. તેથી જ તેમના ઉવાસ-નિશ્વાસને વિરહ કાળ પણ સાગરેપમને કહે છે. શ્રી ગૌતમસ્વામી - હે ભગવન્! આરણ કપના દેવ કેટલા કાળમાં ઉછુવાસनिश्वास से छे ? શ્રી ભગવાન –હે ગૌતમ ! જઘન્ય વીસ પક્ષેમાં, અને ઉત્કૃષ્ટ એકવીસ પક્ષમાં ઉચલ્ડ્રવાસ-નિશ્વાસ લે છે. આરણ કલ્પના દેવેની ઉત્કૃષ્ટ સ્થિતિ એકવીસ સાગરોપમની છે. તેથી તેમના ઉઅવાસને ઉત્કૃષ્ટ કાળ પણ એક વીસ પક્ષને છે. શ્રી ગૌતમસ્વામી - હે ભગવન્ ! અચુત કલ્પના દેવ કેટલા કાળ પછી ઉઠ્ઠવાસ નિશ્વાસ લે છે? श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy