SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे द्विसागरोपमायुष्कत्वात् सातिरेकपक्षद्वयमुच्छ्वासनिःश्वासविरहकाल उक्तः, गौतमः पृच्छति'सणंकुमारदेवाणं भंते ! केवइकालस्स आणमंति वा, जाव नीससंति वा ?' हे भदन्त ! सनत्कुमारदेवाः खलु कियत्कालस्थ कियता कालेन, आनन्ति बा, यावत् प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा ? भगन् आह-'गोयमा ।' हे गौतम ! 'जहण्णेणं दोण्हं पक्खाणं उक्कोसेणं सत्तण्हं पक्खाणं जाव नीससंति वा' जघन्येन द्वयोः पक्षयोः-द्वाभ्यां पक्षाभ्याम, उत्कृष्टेन सप्तानां पक्षाणां-सप्तभिः पक्षैः सनत्कुमारदेवाः यावत्-आनन्ति वा प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, सनत्कुमारदेवानां सप्तसागरोपमायुष्कत्वात् सप्तपक्षान उच्छवासनिश्वासविरहकालः उक्तः, गौतमः पृच्छति-'माहिंदगदेवाणं भंते ! केवइकालस्स आणमंति वा, जाव नीससंति वा ?? हे भदन्त ! माहेन्द्रगदेवाः खलु कियत्कालस्य-कियता कालेन आनन्ति वा, यावतप्राणन्ति वा, उच्छवसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं साइरेगं दोण्हं पक्खाणं, उक्को सेणं साइरेगं सत्तण्हं पक्खाणं जाव नींससंति वा' जघन्येन सातिरेकयोः द्वयोः पक्षयोः-सातिरेकपक्षद्वयेन, उत्कृष्टेन सातिरेकाणां सप्तानां पक्षाणाम् अथवा कितने काल के पश्चात् उच्छवास-निश्वास लेते हैं ? श्रीभगवान-हे गौतम ! जघन्य दो पक्षों में और उत्कृष्ट सात पक्षों में उच्छ्वास-निश्वास लेते हैं । सनत्कुमार देवों की आयु उत्कृष्ट सात सागरोपम की है, अतः उनके उच्छ्वास-निश्वास का विरहकाल सात पक्ष का कहा है। श्रीगौतमस्वामी-हे भगवन ! माहेन्द्र कल्प के देव कितने काल के बाद उच्छ्वास-निश्वास लेते हैं ? . श्रीभगवान्-हे गौतम ! जघन्य सातिरेक दो पक्षों में और उत्कृष्ट सातिरेक सात पक्षों में उच्छ्वास-निश्वास लेते हैं । माहेन्द्र कल्प के देवों की उत्कृष्ट आय सातिरेक सात पक्षों की है, अतः उनके उच्छ्वास-निश्वास का विरह काल भी सातिरेक सात पक्ष कहा है। કેટલા કાળના પછી ઉચ્છવાસ નિશ્વાસ લે છે? શ્રી ભગવાન -કું ગૌતમ! જઘન્ય બે પક્ષેામાં અને ઉત્કૃષ્ટ સાત પક્ષેમાં ઉશ્વાસ નિશ્વાસ લે છે. સનસ્કુમાર દેવેનું આયુષ્ય ઉત્કૃષ્ટ સાત સાગરોપમનું કહ્યું છે. તેથી તેમના ઉચ્છવાસ નિવાસને વિરહ કાળ સાત પક્ષને કહ્યો છે. શ્રી ગૌતમસ્વામી –હે ભગવન્ ! મહેન્દ્ર કલ્પના દેવ કેટલા સમય પછી ઉચ્છવાસ નિશ્વાસ લે છે? શ્રી ભગવાન -હે ગૌતમ! જઘન્ય સાતિરેક બે પક્ષે માં અને ઉત્કૃષ્ટ સાતિરેક સાત પક્ષમાં ઉચ્છવાસ-નિશ્વાસ લે છે. મહેન્દ્ર કલ્પના દેવેનું ઉત્કૃષ્ટ આયુ સાતિરેક સાત પાનું છે, તેથી તેમના ઉચ્છવાસ-નિવાસને વિરહકાળ પણ સાતિરેક સાત પક્ષ કહે છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy