SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ११ सू० ७ भाषाजातनितपणम् नो सत्या भाषां भापन्ते नो वा मृषां भाषां भाषन्ते, नो वा सत्यामृषां भाषां भाषन्ते, अपि तु 'असच्चा मोसं भासं भासंति' असत्यामृषां भाषां भापते, तथा च द्वि त्रि चतुरिन्द्रियेपु सत्या मृषा-सत्यामृपारूप भाषात्रयनिषेधोऽवसे यस्तेषां सम्यग् ज्ञानपरप्रतारणाद्यभिप्रायाभावात, गौतमः पृच्छति-पंचियतिरिक्खजोणिया णं भंते ! कि सच भासं भासंति जाब कि असञ्चामोसं भासं भासंति ?' हे भदन्त ! पञ्चेन्द्रियतिर्यग्योनिकाः खलु किं सत्या भाषां भाषन्ते ? यावत्-किं वा मृषां भाषां भाषन्ते ? किंवा सत्या मृषां भाषां भाषन्ते ? किंवा असत्या मृपां भाषां भाषन्ते ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचिंदियतिरक्खजोणिया णो सच्चं भासं भासंति, णो मोसं भासं भासंति' पश्चन्द्रियतियग्योनिकाः नो सत्यां भाषां भाषन्ते, 'णो सच्चा मोसं भासं भासति' नो वा सत्यामृषां भाषां भाषन्ते किन्तु-'एगं असच्चा मोसं भासं भासंति' एकाम् असत्यामृषा भाषां भाषन्ते, तथा च पश्चेन्द्रियतिर्यग्योनिका अपि न सम्यग्यथावस्थितवस्तुप्रतिपादनाभिप्रायेण भापन्ते, नापि परवञ्चनाधभिप्रायेण भाषन्ते अपि तु कोपावस्था वा भवतु परजिघांसावस्था वा भवतु सर्वावस्थास्वपि समानरूपभाषा बोलते हैं, न सत्यामृषा भाषा बोलते हैं, किन्तु असत्यामृषा भाषा बोलते हैं । इस प्रकार द्वीन्द्रियों, त्रीन्द्रियों और चतुरिन्द्रियों में सत्य, असत्य और मिश्र इन तीन भाषाओं के प्रयोग का निषेध समझना चाहिए । इसका कारण यह है कि उनमें न सम्यगज्ञान होता है और न दूसरों को ठगने का अभिप्राय ही होता है। ___ गौतम स्वामी-हे भगवन् ! पंचेन्द्रिय तिर्यंचयोनिक क्या सत्य भाषा बोलते हैं यावत् क्या असत्यामृषा भाषा बोलते हैं ? भगवान्-हे गौतम ! पंचेन्द्रिय तिर्यंच न सत्य भाषा बोलते हैं, न असत्य भाषा बोलते हैं, न सत्यामृषा भाषा बोलते हैं, किन्तु एक मात्र असत्यामृषा अर्थात् व्यवहार भाषा बोलते हैं, क्योंकि पंचेन्द्रिय तिर्यच न तो यथार्थ वस्तु स्वरूप का प्रतिपादन करने के अभिप्राय से बोलते हैं, और न दसरे को ठगने પણ નથી બોલતા. સયા મૃષા પણ નથી બેલતા. કિન્તુ અસત્યા મૃષા બોલે છે. એ પ્રકારે દ્વીન્દ્રિ, ત્રીન્દ્રિ, અને ચતુરિન્દ્રિમાં સત્ય, અસત્ય અને મિશ્ર આ ત્રણ ભાષાએના પ્રગને નિષેધ સમજવો જોઈએ. તેનું કારણ એ છે કે તેમાં સમ્યજ્ઞાન નથી હોતું અને બીજાને ઠગવાને અભિપ્રાય પણ નથી હોતે. શ્રી ગૌતમસ્વામી–હે ભગવન ! પંચેન્દ્રિય તિર્યંચ જેનિક જીવ શું સત્ય ભાષા બેલે છે યાવત્ શું અસત્યા મૃષા ભાષા બે લે છે? શ્રી ભગવન–હે ગૌતમ! પંચેન્દ્રિય તિર્યંચ સત્ય ભાષા નથી બોલતાં, અસત્ય ભાષા નથી બોલતાં, સત્યામૃષા ભાષા પણ નથી બોલતાં કિન્તુ એક માત્ર અસત્યા મૃષા અર્થાત વ્યવહાર ભાષા બોલે છે, કેમકે પંચેન્દ્રિય તિર્યંચ યથાર્થ વસ્તુના સ્વરૂપનું પ્રતિ श्री. प्रशयन सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy