SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भाषन्ते केचन सत्यामृषामपि भाषां भाषन्ते, केचन असत्यामृपामपि भाषां भापन्ते, गौतमः पृच्छति-'नेरइया णं भंते ! किं सच्चं भासं भासंति जाव-असच्चामोसं भासं भासंति ? हे भदन्त ! नैरयिकाः खलु किं सत्यां भाषां भाषन्ते ? यावत्-किं वा मृषां भाषां भाषन्ते ? किं वा सत्यामृषां भाषां भाषन्ते ? किं वा असत्यामृषां भाषां भाषन्ते ? भगवानाह- 'गोयमा !' हे गौतम ! 'नेरइया णं सच्चं पि भासं भासंति जाव-असच्चामोसंपि भासं भासंति' नैरयिकाः खलु केचन कदाचन सत्यामपि भाषां भाषन्ते, यावत्-केचन नैरयिकाः मृषाभाषामपि भाषन्ते, केचन सत्यामृपामपि भाषां भाषन्ते, केचन तु असत्यामृषामपि भाषां भाषन्ते, 'एवं असुरकुमारा जाव थणियकुमारा'-एवम्-नैरयिकवदेव असुरकुमाराः, यावत्-नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः, पवनकुमाराः, स्तनितकुमाराः अपि केचन सत्यामपि भाषां भाषन्ते केचन मृषामपि भाषां भाषन्ते, केचन सत्यामृषामपि भाषां भाषन्ते केचन असत्यामृषामपि भाषां भाषन्ते, इत्यर्थः, बेइंदियते इंदिय चउरिदिया य नो सच्चं नो मोसं नो सच्चा मोसं भासं भासंति' द्वीन्द्रिय त्रीन्द्रिचतुरिन्द्रियाश्च गौतमस्वामी-हे भगवन् ! नैरयिक क्या सत्य भाषा बोलते हैं, असत्य भाषा बोलते हैं, सत्यामृषा भाषा बोलते हैं अथवा असत्यामृषा भाषा बोलते हैं ? भगवान्-हे गौतम ! कोई नैरयिक कभी सत्य भाषा भी बोलते हैं, कभी कोई असत्य भाषा भी बोलते हैं, मिश्र भाषा भी बोलते हैं और व्यवहार भाषा भी बोलते हैं। जैसा नारकों के विषय में कहा गया है, उसी प्रकार असुरकुमारों से लेकर स्तनित कुमारों तक जानना चाहिए, अर्थातू असुरकुमार, नागकुमार, सुवर्णकुमार, अग्नि कुमार, विद्यत्कुमार, उदधिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार, और स्तनितकुमार भी कभी कोई सत्य भाषा बोलते हैं, कभी असत्य, कभी मिश्र और कभी व्यवहार भाषा बोलते हैं। बोन्द्रिय, और त्रीन्द्रिय, चतुरिन्द्रिय जीव न सत्य भाषा बोलते हैं, न असत्य શ્રી ગૌતમસ્વામી–હે ભગવન ! નરયિક શું સત્ય ભાષ બેલે છે. અસત્ય ભાષા બેલે છે, સત્ય મૃષા ભાષા બેલે છે, અથવા અસત્યા મૃષા ભાષા બોલે છે ! શ્રીભગવાન – ગૌતમ! કઈ નરયિક ક્યારેક સત્ય ભાષા પણ બેલે છે, કયારેક કેઈ અસત્ય ભાષા પણ બેલે છે, મિશ્ર ભાષા પણ બોલે છે અને વ્યવહાર ભાષા પણ બોલે છે. જેવું નારકેના વિષે કહેલું છે, તે જ પ્રકારે અસુરકુમારથી લઈને સ્વનિતકુમારો સુધી સમજવું જોઈએ, અર્થાત્ અસુરકુમાર, નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકકુમાર, પવનકુમાર, અને સ્વનિતકુમાર પણ ક્યારેક સત્ય ભાષા બેલે છે, ક્યારેક અસત્ય ભાષા, કયારેક મિશ્ર, અને ક્યારેક વ્યવહાર ભાષા બોલે છે. દ્વિીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવ સત્ય ભાષા નથી બેલતા. અસત્ય ભાષા श्री प्रशाना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy