SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ११ सू. ७ भाषाजातनिरूपणम् वैशिष्टयान्तरं प्रतिपादयितुं पुनरुक्तं तेन पुनरुक्तत्वं नाशङ्कनीयम् , भगवानाह 'गोयमा !" हे गौतम ! 'चत्तारि भासज्जाया पण्णत्ता' चत्वारि भाषा जातानि भाषाप्रकाररूपाणि प्रज्ञातानि सन्ति, 'तं जहा-सच्चमेगं भासज्जाथं तद्यथा-सत्यमेकम्-प्रथमम् , भाषा जातम्-भाषा प्रकाररूपं भवति, 'बितियं मोसं' द्वितीयम्-भाषाप्रकाररूपं मृषा भवति 'तइयं सच्चामोसं' तृतीयम्-भाषाप्रकाररूपं सत्यामृपा भवति, 'चउत्थं असच्चामोसं चतुर्थम्-भाषाप्रकाररूपम् असत्यामृषा भवति इत्येवं चत्वारो भाषाभेदाः पूर्वोक्ता एव पुनः प्रतिपादिताः, अथ ततो वैशिष्टयान्तरं प्रतिपादयति-'जीवाणं भंते ! किं सच्चं भासं भासंति, मोसं भासं भासंति, सच्चा मोसं भासं भासति, असच्चा मोसं भासं भासंति ?' गौतमः पृच्छतिहे भदन्त ! जीवाः खलु किम् सत्यां भाषां भाषन्ते ? किं मृषा भाषां भाषन्ते किं वा सत्यामृषां भाषां भाषन्ते ? किंवा असत्या मृषां भाषां भाषन्ते ? भगवानाह 'गोयमा !' हे गौतम ! 'जीवा सच्चं पि भासं भासंति, मोसं पि भासं भासंति, सच्चा मोसं पि भासंति असच्चामोसंपि भासं भासति' जीवाः केचन सत्यामपि भाषी भाषन्ते, केचन मृषामपि भाषां अतः पुनरुक्ति दोष की अशंका नहीं करनी चाहिए ! भगवान प्रश्न का उत्तर देते हैं-हे गौतम ! चार भाषा जात अर्थात् भाषा के प्रकार रूप कहे गए हैं। वे इस प्रकार हैं-सत्य प्रथम भाषा जात है, असत्य दूसरा भाषा जात है, सत्यामृषा तीसरा भाषा जात है और असत्यामृषा चौथा भाषा जात है। इस प्रकार भाषा के ये चार भेद वही हैं जो पूर्व में कहे जा चुके थे। अब इनके संबन्ध में जो विशिष्टता है, उसका प्रतिपादन करते हैं गौतम स्वामी-हे भगवन् ! जीव क्या सत्य भाषा बोलते हैं, क्या असत्य भाषा बोलते हैं, सत्यमृषा भाषा बोलते हैं अथवा असत्यामृषा भाषा बोलते हैं। भगवान्-हे गौतम ! कोई जीव सत्य भाषा भी बोलते हैं, असत्य भाषा भी बोलते हैं, सत्यामृषा भाषा भी बोलते हैं और असत्यामृषा भाषा भी बोलते हैं। શ્રી ભગવાન્ ઉત્તર આપે છે– ગૌતમ! ચાર ભાષા જાત અર્થાત્ ભાષાના પ્રકારકહેલા છે, તે આ પ્રકારે છે–સત્ય પ્રથમ ભાષા છે, અસત્ય બીજે ભાષા જાત છે, સત્યા મૃષા ત્રીજે ભાષા જાત છે અને સત્યામૃષા ચેાથે ભાષા જાત છે. એ રીતે ભાષાના ચાર ભેદ ત્યાં જ છે કે જે પહેલા કહી દિધેલા છે, હવે તેમની બાબતમાં જે વિશિષ્ટતા છે તેનું પ્રતિપાદન કરે છે શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જીવ શું સત્ય ભાષા બોલે છે? શું અસત્ય ભાષા લે છે? સત્યા મૃષા ભાષા બોલે છે અથવા અસત્યો મૃષા ભાષા બોલે છે? શ્રી ભગવાન હે ગૌતમ! કઈ જીવ સત્ય ભાષા પણ બેલે છે, અસત્ય ભાષા પણ બેલે છે. સત્યા મૃષા ભાષા પણ બેલે છે, અને અસત્યા મૃષા ભાષા પણ બેલે છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy