SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ११ सू० ६ जीवमाषकनिरूपणम् मुपसंहारव्याजेनाह- से एएणटेणं गोयमा ! एवं वुच्चइ-नेरइया भासगा वि अभासगा वि' हे गौतम ! तत्-तस्मात्कारणाम् एतेनार्थेन-उपर्युक्तहेतुना, एवम्-उक्तरीत्या उच्यते-नेरयिकाः केचन भाषका अपि भवन्ति केचन अभाषका अपि भवन्ति 'एवं एगिदियजाणं निरंतरं भाणिय व्वं' एवम्-पूर्वोक्तरीत्या एकेन्द्रियवर्जानाम्-एकेन्द्रियान् विहाय द्वीन्द्रियादीनां वैमानिकपर्यान्तानां निरन्तरम्-अव्यवधानेन भणितव्यत्-भापकत्वञ्च यथा योग्यं वक्तव्यमित्यर्थः ।।सू० ६॥ ॥ भाषाजातवक्तव्यता ॥ मूलम्-कइ णं भंते ! भासज्जाया पण्णत्ता ? गोयमा ! चत्तारि भासज्जाया पण्णत्ता, तं जहा-सञ्चमेगं भासज्जायं, वितिय मोसं, तइयं सच्चामोसं, चउत्थं असच्चामोसं, जीवाणं भंते ! किं सच्चं भासं भासंति मोसं भासं भासंति, सच्चामोसं भासं भासंति, असच्चामोसं भासं भासंति ? गोयमा ! जीवा सच्चं पि भासं भासंति, मोसं पि भासं भासंति, सच्चामोसं पि भासं भासंति असच्चामोसं पि भासं भासंति, नेरइयाणं भंते ! किं सच्चं भासं भासंति जाव असच्चा मोसं भासं भासंति ? गोयमा ! नेरइयाणं सच्चं पि भासं भासंति, जाव असच्चामोसं पि आसं भासंति, एवं असुरकुमारा जाव थणियकुमारा, बेइंदियतेइंदियचउरिदिया य नो सच्चं नो मोसं नो सच्चामोसं भासं पर्याप्त हैं, वे भाषक होते हैं। ____ अब प्रकृत उपसंहार करते हुए कहते हैं इस हेतु से हे गौतम ! ऐसा कहा जाता है कि नारक जीव भाषक भी होते हैं और अभाषक भी होते हैं । जैसे नारकों के भाषक-अभाषक होने का निरूपण किया गया है, उसी प्रकार एकेन्द्रियों को छोडकर द्वीन्द्रियों से लेकर वैमानिक देवों पर्यन्त सभी के विषय में समझ लेना चाहिए । एकेन्द्रियों को छोड देने का कारण यह है कि वे जिहवा इन्द्रिय से रहित होने के कारण अभाषक हो होते हैं ॥सू०६॥ પર્યાપ્ત છે તેઓ ભાષક હોય છે. હવે પ્રકૃતિને ઉપસંહાર કરતા કહે છે-એ હેતુએ હે ગૌતમ ! એવું કહેવાય છે કે નારક જીવ ભાષક પણ હોય છે અને અભાષક પણ હોય છે, જેવું નારકના ભાષકઅભાષક થવાનું નિરૂપણ કર્યું છે, તેજ પ્રકારે એકેન્દ્રિથી લઈને વૈમાનિક દેવો પયત બધાના વિષયમાં સમજી લેવું જોઈએ. એકેન્દ્રિયોને ત્યજી દેવાનું કારણ એ છે કે તેઓ જીલ્લા ઇન્દ્રિયથી રહિત હોવાના કારણે અભાષક જ હોય છે ૬ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy