SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२६ प्रज्ञापनासूत्रे प्रकृतमुपसंहरन्नाह-'से एएणटेणं गोयमा ! एवं वुच्चइ-जीवा भासगा वि अभासगा वि' हे गौतम ! तत्-तस्मात्कारणात् एतेनार्थेन उपयुक्तहेतुना, एवम्-उक्तरीत्या उच्यते यद्जीवाः केचन भाषका अपि भवन्ति, अथ च केचन जीवा अभापका अपि भवन्ति, गौतमः पृच्छति-नेरइया णं भंते ! किं भासगा, अभासगा?' हे भदन्त ! नैरयिकाः खलु कि भाषका भवन्ति ? किं वा अभाषका भवन्ति ? भगवानाह-'गोयमा!' हे गौतम ! 'नेरइया भासगा वि अभासगा वि' नैरयिकाः केचन भाषका अपि भवन्ति, अथ च केचन नैरयिका अभाषका अपि भवन्ति, गौतमस्तत्र कारणं पृच्छति-से केणटेणं भंते ! एवं वुच्चइ-नेरइया भासगा वि, अभासगा वि ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् , एवम्-उक्तरीत्या उच्यये यत्-नैरयिका भाषका अपि भवन्ति अथ चाभाषका अपि भवन्ति इति ? भगवानाह 'गोयमा!' हे गौतम ! 'नेरइया दुविहा पण्णत्ता' नैरयिका द्विविधाः प्रज्ञप्ताः 'तं जहा-पज्जा त्तगा य अपज्जतगा य तद्यथा-पर्याप्त काश्च, अपर्याप्तकाश्च, 'तत्थ णं जे ते अपज्जत्तगा ते णं अभासगा' तत्र खलु-तदुभयेषां मध्ये ये ते अपर्याप्ता नैरयिकाः सन्ति ते खलु अभाषका भवन्ति, किन्तु-'तत्थ णं जे ते पर्याप्तका नैरयिकाः सन्ति ते खलु भाषका भवन्ति, प्रकृत वे भाषक होते हैं । उपसंहार करते हुए कहते हैं-हे गौतम ! इस हेतु से ऐसा कहा गया है कि जीव भाषक भी होते हैं और अभाषक भी होते हैं। गौतमस्वामी अब दण्डक क्रम से सर्वप्रथम नारकों के विषय में यही प्रश्न दोहराते हैं-हे भगवन्! नारक जीव क्या भाषक होते हैं अथवा अभाषक होते हैं ? भगवान्-हे गौतम ! कोई-कोई नारक भाषक होते हैं और कोई-कोई अभाषक भी होते हैं। गौतमस्वामी इसका कारण पूछते हुए प्रश्न करते हैं किस कारण से ऐसा कहा गया है कि कोई नारक भाषक और कोई अभाषक होते हैं ? भगवान् उत्तर देते हैं-गौतम ! नारक जीव दो प्रकार के हैं-पर्यास और अपर्याप्त । उनमें जो नारक अपर्याप्त हैं, वे अभाषक होते हैं, किन्तु जो नारक ગૌતમ ! એ હેતુએ એવું કહેવું છે કે જીવ ભાષક પણ હોય છે અને અભાષક પણ હોય છે. શ્રી ગૌતમસ્વામી હવે દંડકના ક્રમથી સર્વ પ્રથમ નારકોના વિષયમાં આજ પ્રશ્ન ફરી કરે છે–હે ભગવન્ ! નારક જીવ શું ભાષક હોય છે અથવા અભાષક હોય છે? શ્રી ભગવાન–હે ગૌતમ! કઈ કેઈ નારક ભાષક હોય છે અને કઈ કઈ અભાષક પણ હોય છે. શ્રી ગૌતમસ્વામી એનું કારણ પૂછતાં પ્રશ્ન કરે છે–હે ભગવન્ ! શા કારણે એમ કહ્યું છે કે કેઈ નારક ભાષક છે અને કેઈ અભાષક હોય છે? શ્રી ભગવાન ઉત્તર આપે છે હે ગૌતમ! નારક છવ બે પ્રકારના છે પર્યાપક અને અપર્યાપ્તક તેઓમાં જે નારક અપર્યાપ્ત છે, તેઓ અભાષક હોય છે, કિંતુ જે નારક શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy