SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२४ प्रज्ञापनासूत्रे केचित् चरमा अपि भवन्ति, कदाचित् केचित् अचरमा अपि भवन्ति, प्रागुक्तगति चरमवत्, 'एवं निरंतरं जाव बेमाणिया' एवम् - बहुस्वविशिष्टनैरयिकाहारपर्यायरूप चरमोक्तिरीत्या, निरन्तरम् अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण यावद्-भवनपति पृथिवीकायिकाद्ये केन्द्रिय विकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिका अपि कदाचित् केचिद् आहार पर्यायरूप चरमेण चरमा भवन्ति, कदाचित् केचिद् अचरमा भवन्ति, प्रागुक्तयुक्तेः । गौतमः पृच्छति - 'नेरइए णं भंते ! भावचरमेणं किं चरमे, अचरमे ?' हे भदन्त ! नैरयिकः खलु भावचरमेण भावपर्यायरूपचरमेण प्ररूप्यमाणः किं चरमः इति व्यपदिश्यते ? किंवा अचरमः इति व्यपदिश्यते ? भगवान् आह - 'गोयमा ! हे गौतम! 'सिय चरमे, सिय अचरमे' भावपर्यायरूपचरमेण प्ररूप्यमाणो नैरयिकः स्यात् - कदाचित् कश्चित् चरमो भवति, स्यात् कदाचित् कश्चिद् अचरमो भवति, 'एवं निरंतरं जाव वेमाणिए' एवम् - उपर्युक्त नैरयिक भावपर्याय चरमोक्तिरीत्या निरन्तरम् अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण भावपर्यायरूपचरमेण प्ररूप्यमाणो यावद् भवनपति पृथिवीकायिका चे केन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकोऽपि कदाचित् कश्चित् लगातार वैमानिकों तक चौवीसों दंडकों को लेकर प्ररूपणा समझ लेनी चाहिए, अर्थात् नारकों के समान ही भवनपतियों, पृथ्वीकायिक आदि एकेन्द्रियों, विक लेन्द्रियों, पंचेन्द्रिय तिर्यचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों को भी आहार चरम की अपेक्षा चरम और अचरम कहना चाहिए । स्पष्टी करण पूर्ववत् समझना चाहिए । गौतमस्वामी - हे भगवन् ! एक नारक जीव भाव चरम से अर्थात् भावपर्याय रूप चरम से क्या चरम होता है ? अथवा अचरम होता है ? भगवान् हे गौतम! कोई चरम होता है, कोई अचरम होता है। जो नारक जिस औदयिक भाव - पर्याय का अन्तिमवार अनुभव कर रहा है, भविष्य में पुनः कभी अनुभव नहीं करेगा, वह उस भाव की अपेक्षा भाव चरम कहलाता है। उससे जो भिन्न हो वह भाव - अचरम कहा जाता है। कोई नारक भाव વરત વૈમાનિકા સુધી ચાવીસે દંડકાને લઈને પ્રરૂપણા સમજી લેવી જોઇએ, અર્થાત્ નારકોની સમાનજ ભવનપતિયા, પૃથ્વીકાયિક આદિ એકેન્દ્રિયા, વિકલેન્દ્રિયા, પંચેન્દ્રિયતિય ચા મનુષ્યા, વાનભ્યન્તરા, જ્યાતિષ્કા અને વૈમાકાને પણુ આહાર ચક્રમની અપેક્ષાએ ચરમ અને અચરમ કહેવા જોઈ એ. સ્પષ્ટીકરણ પૂર્વવત્ સમજી લેવુ' જોઈ એ શ્રી ગૌતમસ્વામી હે ભગવાન્ ! એક નારક જીવ શ્વસેાાસ અર્થાત્ ભાવ પર્યાય રૂપ ચરમથી શું ચરમ હેાય છે? અથવા અચરમ હાય છે ? શ્રી ભગવાન-હે ગૌતમ ! કેાઈ ચરમ હોય છે, કોઈ અચરમ હાય છે જે નારક જે ઔયિક આદિ ભાવ પર્યાયના અન્તિમ વાર અનુભવ કરી રહેલ છે. ભવિષ્યમાં ફરી ક્યારેય અનુભવ કરશે નહિ તે એ ભાવની અપેક્ષાએ ભાવ ચરમ કહેવાય છે, તેનાથી જે શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy