SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू०७ जीवादिचरमाचरमनिरूपणम् चरमवत् , गौतमः पृच्छति-'नेरइए णं भंते ! आहारचरमेणं किं चरमे अचरमे ?' हे भदन्त ! नैरयिकः खलु आहार चरमेण-आहारपर्यायरूप चरमेण प्ररूप्यमाणः किं चरमो भवति १ किं वा अचरमो भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सिय चरमे सिय अचरमे' आहार पर्यायरूपचर मेण प्ररूप्यमाणो नैरयिकः स्यात्-कदाचित्,: कश्चित् चरमो भवति, स्यात् कदाचित् कश्चिद् अचरमो भवति, 'एवं निरंतरं जाव वेमाणिए' एवम्-उपर्युक्तरीत्या निरन्तरम्-अव्यवधानेन चतुर्विंशति दण्डकक्रमेण आहारपर्यायचरमेण प्ररूप्यमाणो यावद् भवनपति पृथिवीकायिकायेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमा. निकोऽपि कदाचित् कश्चिद् चरमो भवति, कदाचित् कश्चिद् अचरमो भवति, प्रागुक्तगतिचरमवत् , गौतमः पृच्छति-'नेरइया णं भंते ! आहार चरमेणं किं चरमा, अचरमा ?' हे भदन्त ! नैरयिकाः खलु आहारचरमेण आहारपर्यायरूपचरमेण प्ररूप्यमाणाः किं चरमाः इति व्यपदिश्यन्ते ? किं वा अचरमा इति व्यपदिश्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम! 'चरमा वि, अचरमा वि' आहारपर्यायरूपचरमेण प्ररूप्यमाणा नैरयिकाः कदाचित् __ गौतमस्वामी-हे भगवान् ! कोई एक नारक क्या आहार चरम से चरम होता है अथवा अचरम होता है ? भगवान्-हे गौतम ! कोई नारक चरम होता है, कोई अचरम होता है। इसी प्रकार चौवीसों दंडकों को लेकर एक वचन में प्ररूपणो करनी चाहिए। यही प्रश्न बहुवचन को लेकर प्रस्तुत किया जाता है। गौतमस्वामी-हे भगवनू ! बहुत नारक क्या आहार चरम की अपेक्षा चरम हैं अथवा अचरम हैं ? ____ भगवान्-हे गौतम ! आहार पर्याय रूप चरम की अपेक्षा प्ररूपणा करने पर कोई नारक आहार चरम होते हैं, कोई आहार-अचरम होते हैं। इसी प्रकार આદિ એકેન્દ્રિ, વિકલેન્દ્રિ. પંચેન્દ્રિતિયો, મનુષ્ય, વાતવ્યન્તર, તિષ્ક અને વૈમાનિકોને પણ આ પ્રાણ ચરમ અને અચરમ સમજી લેવા જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! કઈ એક નારક શું અહાર ચરમથી ચરમ હોય અથવા અચરમ હોય છે? શ્રી ભગવાન હે ગૌતમ ! કેઈ નારક ચરમ હોય છે, કેઈ અચરમ હોય છે. એજ પ્રકારે ચોવીસે દંડકોને લઈને એક વચનમાં પ્રરૂપણા કરવી જોઈએ. એજ પ્રશ્ન બહુવચનને લઈને પ્રસ્તુત કરાય છે શ્રી ગૌતમસ્વામી–હે ભગવન ! ઘણ નારકે શું આહાર ચરમની અપેક્ષાએ ચરમ છે અથવા અચરમ છે? શ્રી ભગવાન-હે ગૌતમ! આહાર પર્યાય રૂપ ચરમની અપેક્ષાએ પ્રરૂપણા કરવાથી કેઈ નારક આહાર ચરમ થાય છે. કેઈ આહાર અચરમ થાય છે. એ જ પ્રકારે અન श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy