SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे मानिकोऽपि कदाचित् कश्चित् चरमो भवति, कदाचित् कश्चित् अचरमो भवति तत्र पूर्वोक्त गतिपर्यायचरमोक्तिरीत्या यो नैरयिकादिः स्वस्वानप्राणरूपे पर्याये वर्तमानस्तदनन्तरं न कमपि आनप्राणपर्याय मवाप्स्यति स आनप्राणपर्याय चरमो व्यपदिश्यते तदभिन्नस्तु 'अरचम.' इति व्यपदिश्यते इति भावः, गौतमः पृच्छति-'नेरइया णं भंते ! आणापाणुचरमेणं किं चरमा अचरमा ? हे भदन्त ! नैरयिकाः खलु आनप्राणचरमेण-श्वासोच्छ्वासात्मकानप्राणपर्यायरूप चरमेण प्ररूप्यमाणाः किं चरमा व्यपदिश्यन्ते ? कि वा अचरमा व्यपदिश्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! 'चरमावि अचरमावि' आनप्राणपर्यायरूप चरमेण प्ररूप्यमाणा नैरयिकाः कदाचित् केचित् चरमा भवन्ति कदाचित् केचित् अचरमा भवन्ति प्रागुक्तगतिचरमयुक्तेस्तुल्यत्वात् 'एवं निरंतरं जाव वेमाणिया' एवम्-पूर्वोक्तरीत्यैव निरन्तरम् अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण, आनप्राणपर्यायरूपचरमेण प्ररूप्यमाणाः यावत्-भवनपतिपृथिकायिकायेकेन्द्रियविकलेन्द्रिय पञ्चन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकाः अपि कदाचित् केचित् चरमा भवन्ति, कदाचित् केचिद् अचरमा भवन्ति, प्रागुक्तगति श्वासोच्छवास चरम भी होता है, कोई श्वासोच्छ्वास-अचरम भी होता है। यही प्रश्न बहुवचन के रूप में उपस्थित किया गया हैं। गौतमस्वामी-हे भगवन् ! बहुत नारक जीव आनप्राण चरम की अपेक्षा से चरम होते हैं अथवा अचरम होते हैं ? भगवान्-हे गौतम ! चरम भी होते हैं, अचरम भी होते हैं । अर्थात् आनप्राण पर्याय रूप चरम की अपेक्षा से प्ररूपणा की जाय तो बहुत-से नारक आनप्राण चरम होते हैं और बहुत-से आनप्राण-अचरम भी होते हैं । जो अन्तिम श्वासोच्छ्वास ले रहे हों, वे आनप्राण चरम और जो अन्तिम श्वासोच्छ्वास न ले रहे हों, वे आनप्राण-अचरम समझने चाहिए । नारकों के समान ही भवनपति, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों, पंचेन्द्रिय तिर्यचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों को भी आनप्राणचरम और अचरम समझलेना चाहिए। અચરમ પણ હોય છે. આજ પ્રશ્ન બહુવચનના રૂપમાં ઉપસ્થિત કરેલ છે. શ્રી ગૌતમસ્વામી ભગવદ્ ! ઘણા નારક જીવ આન પ્રાણુ ચરમની અપેક્ષાએ ચરમ હોય છે અથવા અચરમ હોય છે ? શ્રી ભગવાન્ હે ગૌતમ ! ચરમ પણ હોય છે, અચરમ પણ હોય છે. અર્થાત આન પ્રાણ પર્યાય રૂપ ચરમની અપેક્ષાએ પ્રરૂપણા કરાય તે ઘણુ નારકે આન પ્રાણ ચરમ હોય છે અને ઘણું આન-પ્રાણ-અચરમ પણ હોય છે. જેઓ અતિમ શ્વાસે છૂવાસ લઈ રહ્યા છે, તેઓ આન પ્રાણુ ચરમ અને જે અન્તિમ શ્વાસોચ્છવાસ નથી લઈ રહ્યા તેઓ આન પ્રાણુ અચરમ સમજવા જોઈએ. નારકની જેમજ ભવનપતિ, પૃથ્વીકાયિક श्री प्र५न। सूत्र: 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy