SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू० ५ द्विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम् १४५ पडूविंशति भङ्गालापः कर्तव्यः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'पंचपएसिए खंधे सिय चरमे ?' पञ्चप्रदेशिकः स्कन्धः, स्यात्-कदाचित् 'चरमः' इति व्यपदिश्यते, प्रागुक्तयुक्तेः तथाहि यदा किल पश्चप्रदेशिकस्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोर्वक्ष्यमाणत्रयोदशस्थापनारीत्याऽवगाहते तत्र त्रयः परमाणवः एकस्मिन्नाकाशप्रदेशे, द्वौ च परमाणू द्वितीये आकाशप्रदेशे वर्तेते तदा द्विप्रदेशावगाढ द्विप्रदेशिकस्कन्धवच्चरम:' इति व्यपदेशो भवति, 'नो अचरमे २' नो अचरमः इति व्यपदिश्यते, किन्तु 'सिय अवत्तव्यए ३' पञ्चप्रदेशिकः स्कन्धः, स्यात्-कदाचित् , 'अवक्तव्यः' इति व्यपदिश्यते, तथाहि यदा पञ्चप्रदेशिकः स्कन्धः वक्ष्यमाणचतुर्दशस्थापना१४ रीत्या एकस्मिन् आकाशप्रदेशेऽवगाहते तदा स केवल परमाणुवदवक्तव्यो भवति, किन्तु-'णो चरमाई ४' पश्चप्रदेशिक: स्कन्धो नो 'चरमाणि' इति व्यपदिश्यते प्रागुक्तयुक्तेः, 'णो-अचरमाइं ५' नो वा 'अचरहै, अचरम है अथवा अवक्तव्य है ? इत्यादि छब्बीस भंगों को लेकर प्रश्न करना चाहिए। भगवान् ! उत्तर देते हैं-हे गौतम ! पंचप्रदेशी स्कंध कथंचित् चरम कहलाता है, क्यों कि जब कोई पंचप्रदेशी स्कंध समश्रेणी में स्थित दो आकाशप्रदेशों में, आगे कही जाने वाली तेरहवी स्थापना के अनुसार अवगाढ होता है, तब तीन परमाणु एक आकाशप्रदेश में अवगाढ होते हैं, और दो परमाणु दूसरे आकाशप्रदेश में रहते हैं । उस स्थिति में द्विप्रदेशावगाढ द्विप्रदेशी स्कंध के समान 'चरम' ऐसा व्यपदेश (कथन) होता है। उसे 'अचरम' नहीं कहा जा सकता, मगर कथंचित् अवक्तव्य' कहा जा सकता है । क्योंकि जब कोई पंचप्रदेशी स्कंध आगे कही जाने वाली चौदहवीं स्थापना के अनुसार एक ही आकाशप्रदेश में अवगाढ होता है, तब वह परमाणु के समान 'अवक्तव्य' कहा जाता है। उसे 'चरमाणि' ऐसा नहीं कह सकते, इसका कारण पूर्ववत् समझना चाहिए। उसे અચરમ છે અથવા અવક્તવ્ય છે? ઈત્યાદિ છવીસ ભંગોને લઈને પ્રશ્ન કર જોઈએ. શ્રી ભગવાન ઉત્તર આપે છે –હે ગૌતમ! પંચ પ્રદેશી ઔધ કથંચિત્ ચરમ કહે વાય છે, કેમકે જ્યારે કઈ પંચ પ્રદેશી સ્કન્ધ સમશ્રેણીમાં સ્થિત છે આકાશ પ્રદેશમાં આગળ કહેવાશે તે તેરમી સ્થાપનાના અનુસાર અવગાઢ થાય છે, ત્યારે ત્રણ પરમાણુ એક આકાશ પ્રદેશમાં અવગાઢ થાય છે, અને બે પરમાણુ બીજા આકાશ પ્રદેશમાં રહે छ. २॥ स्थितिमा विप्रदेशाव द्विशी २४.धना समान 'चरम' मेवे। ०५५१० (४थन) થાય છે. તેને અચરમ નથી કહી શકાતે પણ કથંચિત્ અવક્તવ્ય કહી શકાય છે. કેમકે જ્યારે કઈ પંચ પ્રદેશી સ્કન્ધ આગળ કહેવાશે તે ચૌદમી સ્થાપનાના અનુસાર એક જ આકાશ પ્રદેશમાં અવગાઢ થાય છે, ત્યારે તે પરમાણુના સમાન “અવક્તવ્ય” કહેવાય છે. तेने 'चरमाणि' सेम नथी ही शतु मेनु ४२ पूर्ववत् समन्यु नसतन प्र० १९ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy