SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू० ५ द्विप्रदेशादिस्कन्धस्य चस्माचरमत्वनिरूपणम् १३९ उक्तावशिष्टाः सर्वे भङ्गाः प्रतिषेद्धव्याः, तथा वक्ष्यते-'पढमो तइओ नवमो इक्कारसमो य तिपएसे' प्रथमस्तृतीयो नवमः एकादशश्च भङ्गस्त्रिप्रदेशे भवति, अयं भावः-त्रिप्रदेशिके स्कन्धे 'चरमः' इति प्रथमो भङ्गः, 'अवक्तव्यः' इति तृतीयो भङ्गः, 'चरमौ च अचरमश्च' इति नवमो 'चरमश्च अवक्तव्यश्च' इति एकादशोभङ्गो भवति, शेषा भङ्गाःन संघटन्ते इति । गौतमः पृच्छति'चउपएसिएणं भंते ! खंधे पुच्छा' हे भदन्त ! चतुष्प्रदेशिकः खलु स्कन्धः 'किं चरमो भवति ? किं वा अचरमो भवति ? किं वा अवक्तव्यो भवति ? इत्यादि रीत्या षडूविंशति भङ्गालापः कर्तव्यः इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'चउपएसिए णं खंधे सिय चरमे १' चतुष्प्रदेशिकः खलु स्कन्धः, स्यात् कदाचित्-चरमो भवति, तथाहि यदा चतुष्प्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरवगाहते तदा चरमो भवति, स्थापना ६ षष्ठीवक्ष्यते, सचायं चरमत्वब्यपदेशः समश्रेण्या व्यवस्थितद्विप्रशावगाढद्विप्रदेशिकस्कन्धवबोध्यः, किन्तु 'नो अचरमे २' चतुष्प्रदेशिकस्कन्धो नो अचरमो भवति, प्रागुक्तयुक्तेः, तृतीयभङ्गस्तु तत्र संघटते एवेत्याह-'सिय अवत्तव्वए, ३ कहना चाहिए । आगे कहेंगे-'त्रिप्रदेशी स्कंध में प्रथम, तृतीय, नवम और एकादशम भंग पाये जाते हैं । 'तात्पर्य यह है-त्रिप्रदेशी स्कंध में 'चरम' यह प्रथम भंग, 'अवक्तव्यः' यह तीसरा भंग, 'चरमो-अचरम' यह नौवां भंग और 'चरम-अवक्तव्य' यह ग्यारहवां भंग होता है, शेष भंग घटित नहीं होते। श्रीगौतमस्वामी ! प्रश्न करते हैं-हे भगवन् ! चौप्रदेशी स्कंध क्या चरम है, अचरम है अथवा अवक्तव्य है ? इत्यादि प्रकार से छन्वीसों भंगों को लेकर प्रश्न करना चाहिए। भगवान-उत्तरदेते हैं-चौप्रदेशी स्कंध कथंचित् चरम होता है, क्यों कि जब वह समश्रेणी में स्थित दो आकाशप्रदेशों में अवगाढ होता है, तब वह चरम कहलाता है। उसकी स्थापना छठी आगे कही जाएगी। उस समय उसे अचरम नहीं कहा जा सकता, इस विषय में युक्ति पूर्ववत् समझलेनी चाहिए। मे विहशी २४.मी 'चरम' में प्रथम , अवक्तव्यः से श्री भजी या ચરમ અચરમ એ નવમે ભંગ અને “ચરમ અવક્તવ્ય' એ અગીયારમે ભંગ થાય છે. બાકીના ભંગે ઘટિત નથી થતા. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે હે ભગવન ! ચૌપ્રદેશી સ્કન્ધ શું ચરમ છે, અચરમ છે અથવા અવક્તવ્ય છે? ઈત્યાદિ પ્રકારથી છવીસ ભંગ લઈને પ્રશ્ન કર જોઈએ. શ્રી ભગવાન ઉત્તર આપે છે–ચૌપ્રદેશી સ્કન્ધ કથંચિત્ ચરમ થાય છે, કેમકે જ્યારે તે સમશ્રેણીમાં સ્થિત બે આકાશ પ્રદેશમાં અવગાઢ થાય છે, ત્યારે તે ચરમ કહેવાય છે. તેની સ્થાપના છડી આગળ કહેવાશે. તે સમયે ચરમ નથી કહેવાતા. એ વિષયમાં યુક્તિ પૂર્વવત સમજી લેવી જોઈએ. ત્રીજો ભંગ તેમાં ઘટીત થાય છે અર્થાત્ તે કથંચિત્ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy