SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३८ प्रज्ञापनासूत्रे तथाहि यदा त्रिप्रदेशिकस्कन्धस्त्रिषु आकाशप्रदेशेषु समश्रेण्या व्यवस्थितेषु अवगाहते तदा आधन्तौ द्वौ परमाणू पर्यन्तवर्तितया चरमौ भवतः, मध्यमस्तु मध्यवर्तित्वेन अचरमो भवति अतस्त्रिप्रदेशिकस्कन्धोऽपि तद्रूपत्वात् 'चरमौ च अचरमश्च' इति व्यपदिश्यते, स्थापना ४ चतुर्थी वक्ष्यते-दशमस्तुभङ्गस्तत्र न संघटते इत्याह-'नो चरमाइं च अचरमाइंच' नो चरमाणि च अचरमाणि च इति व्यपदेशस्त्रिप्रदेशिकस्कन्धे संभवति, स्कन्धस्य त्रिप्रदेशिकतया चरमाचरमशब्दयोर्बहुत्वहेत्वभावात् एकादशस्तु भङ्गः संघटते इत्याह-'सिय चरमे य अवतव्वए य' स्यात्-कदाचित् चरमश्च अवक्तव्यश्च त्रिप्रदेशिकः स्कन्धः समश्रेण्या विश्रेण्या चावगाहते तदा द्वयोः परमाण्वोः समश्रेण्या व्यवस्थितत्वात् द्विप्रदेशावगाढ द्विप्रदेशिकस्कन्धवच्चरमव्यपदेशहेतुभावात् चरमो भवति, एकस्य च परमाणोः विश्रेणिस्थत्वेन चरमाचरमशब्दाभ्या वक्तुमशक्यत्वात् अवक्तव्यो भवति, स्थापना ५ पञ्चमी वक्ष्यते 'सेसा भंगा वडिसेहेयव्वा' शेषाःहोता है, तब उसके आदि और अन्त के दो परमाणु पर्यन्त वर्ती होने के कारण चरम होते हैं और मध्यम परमाणु मध्यवर्ती होने के कारण अचरम होता है, अतः वह 'चरमो-अचरम' कहा जाता है । इसकी स्थापना चौथी आगे कही जाएगी। उसमें दशवां भंग 'चरमाणि-अचरमाणि' नहीं घटित होता, क्योंकि तीन प्रदेशों वाले स्कंध में बहुत चरम और बहुत अचरम हो नहीं सकते। ग्यारहवां भंग उसमें घटित होता है। वह यों है-'कथंचितू चरम-अवक्तव्य' जब त्रिप्रदेशी स्कंध समश्रेणी और विश्रेणी में अवगाढ होता है तब उसके दो परमाणु समश्रेणी में स्थित होने के कारण, दो प्रदेशों में अवगाढ द्विप्रदेशी स्कंध के समान चरम कहे जा सकते हैं और एक परमाणु विश्रेणी में स्थित होने के कारण चरम या अचरम शब्दों द्वारा व्यवहार के योग्य न होने से अव. क्तव्य होता है । इसकी स्थापना पांचवीं आगे कहेंगे। शेष भंगों का निषेध શકાય છે. જ્યારે ત્રિપ્રદેશી સ્કન્ધ સમશ્રેણીમાં સ્થિત ત્રણ આકાશ પ્રદેશમાં અવગાઢ થાય છે, ત્યારે તેના આદિ અને અન્તના બે પરમાણુ પર્યન્તવતી હોવાને કારણે ચરમ થાય छ. मन मध्यम ५२भा मध्यवती पाने १२९ भयरम थाय छे. तेथीत 'चरमौ વર' કહેવાય છે. એની ચેથી સ્થાપના આગળ કહેવાશે. આમાં દશમે ભંગ “ચરમાણિ અચરમાણિ ઘટીત નથી થતું, કેમકે ત્રણ પ્રદેશેવાળા સ્કન્દમાં ઘણા ચરમ અને ઘણું सयरम शsdi नथी. मगीयारमे। समां धाटत थाय छे. ते माम छ कथंचित् चरम-अवक्तव्य 'न्यारे विदेशी २४न्ध सभश्रेयी मन विश्रेणीमा म थाय छ ત્યારે તેના બે પરમાણુ સમશ્રેણીમાં સ્થિત હોવાને કારણે બે પ્રદેશમાં અવગાઢ ક્રિપ્રદેશી સ્કન્ધના સમાન ચરમ કહી શકાય છે, અને એક પરમાણુ વિશ્રેણીમાં સ્થિત હોવાને કારણે ચરમ અગર અચરમ શબ્દો દ્વારા વ્યવહારને યોગ્ય ન હોવાથી અવક્તવ્ય બને છે. એની સ્થાપના પાંચમી આગળ કહેવાશે. બાકીના ભંગને નિષેધ કહે જોઈએ. આગળ કહેશે ત્રિપ્રદેશી સ્કન્દમાં પ્રથમ, તૃતીય, નવમ અને એકાદશ ભંગ મળી આવે છે. તાત્પર્ય શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy