SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्र निरंतरंपि उववज्जंति' कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, गौतमः पृच्छति-'सिद्धाणं भंते ! किं संतरं सिझंति, निरंतरं सिझंति ?' हे भदन्त ! सिद्धाः खलु किं सान्तरं सिध्यन्ति. किंवा निरन्तरं सिध्यन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'संतरं पि सिझंति, निरंतर पि सिझंति' सिद्धाः कदाचित् सान्तरमपि सिध्यन्ति, कदाचित् निरन्तरमपि सिध्यन्ति, तथा स्वभावात् ॥सू० ४॥ सान्तरनिरन्तरोद्वर्तना वक्तव्यतामूलम्-नेरइयाणं भंते! किं संतरं उब्वदंति, निरंतरं उव. ट्रति ? गोयमा ! संतरं पि उव्वति, निरंतरं पि उवटंति, एवं जहा उववाओ भणि तहा उध्वट्टणापि सिद्धवजा भाणिययव्वा, जाव वेमाणिया, णवरं जोइसियवेमाणिएसु चयणंति अहिलावो कायवो दारं ॥सू० ५॥ ___ छाया-नैरयिकाः खलु भदन्त ! किं सान्तरमुद्वर्तन्ते, निरन्तरमुद्वर्तन्ते ? गौतम ! सान्तरमपि उद्वर्त्तन्ते, निरन्तरमपि उद्वर्तन्ते, एवं यथा उपपातो भणिकदाचित् सान्तर और कदाचित् निरन्तर उत्पन्न होते हैं। - भगवन्-हे गौतम ! सिद्धजीव क्या सान्तर सिद्ध होते हैं अथवा निरन्तर सिद्ध होते रहते हैं ? भगवान्-हे गौतम ! कदाचित् सान्तर भी सिद्ध होते हैं, कदा. चित् निरन्तर भी सिद्ध होते हैं ॥ ४ ॥ सान्तर निरन्तर उद्वर्तनावक्तव्यता टीकार्थ-(नेरइया णं भंते ! किं संतरं उव्वटंति, निरंतरं उव्वटुंति ? हे भगवन् ? नैरयिक क्या सान्तर उद्वर्तन करते हैं या निरन्तर उद्वर्तन करते हैं (गोयमा ! संतरं पि उव्वदृति, निरंतरंपि उव्वटुंति) हे શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! સિદ્ધ જીવ શું સાન્તર સિદ્ધ થાય છે? અથવા નિરન્તર સિદ્ધ થઈ રહે છે? શ્રી ભગવાન ! હે ગૌતમ! કદાચિત્ સાન્તર પણ સિદ્ધ થાય છે કદાચિત નિરન્તર પણ સિદ્ધ થાય છે. જે ૪ છે સાન્તર–નિરન્તર ઉદ્વર્તના વક્તવ્યતા शहाथ-(नेरइयाणं भंते ! किं संतरं उब्वटुंति, निरंतरं उब्वटुंति ?) 3 ભગવદ્ ! નૈરયિક શું સાન્તર ઉદ્વર્તન કરે છે અગર નિરતર ઉદ્વર્તન કરે छ (गोयमा! संतरं पि उठवटुंति निरंतरं पि उव्व टुंति) गीतम! सान्त२ ५४ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy