SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ६सू.४ सान्तरनिरन्तरोपपातद्वारनिरूपणम् ९८१ 'एवं जाव पंचिंदियतिरिक्खजोणिया' एवम् द्वीन्द्रियवदेव, यावत्. श्रीन्द्रिय चतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिकाः कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, गौतमः पृच्छति-'मणुस्साणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जति ?' हे भदन्त ! मनुष्याः खलु किं सान्तरमुपपद्यन्ते किं वा निरन्तरमुपपद्यन्ते ? भगवान् आह-'गोयमा' हे गौतम ! 'संतरंपि उववज्जंति, निरंतरं पि उववज्जंति' मनुष्याः कदाचित् सान्तरमपि उपपद्यन्ते, निरन्तरमपि उपपद्यन्ते, 'एवं वाणमंतराजोइसिया' एवम्-मनुष्यत्रदेव वानव्यन्तराः ज्योतिष्काः 'सोहम्मीसाणसणंकुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्सार आणयपाणय आरणअच्चुअहिडिमगेविज्जगमज्झिमगेविजगउवरिल्लमगेविज्जगविजयवेजयंतजयंतअपराजित सव्वट्ठसिद्ध देवाय' सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तक महाशुक्रसहस्रारानतप्राणतारणाच्युताधस्तनौवेयकमध्यमग्रैवेयकोपरितनग्रैवेयकविजयवेजयन्तजयन्तापराजितसथिसिद्धदेवाश्च 'संतरं पि उववज्जंति कहना चाहिए, अर्थात् त्रीन्द्रिय, चतुरिन्द्रिय और पंचेन्द्रिय तिर्यच भी इसी प्रकार सान्तर और निरन्तर उत्पन्न होते हैं। गौतम-हे भगवन् ! मनुष्य क्या सान्तर उत्पन्न होते हैं या निरतर उत्पन्न होते हैं? __ भगवान्-हे गौतम ! मनुष्य कदाचित् सान्तर भी उत्पन्न होते हैं कदाचित् निरन्तर भी उत्पन्न होते हैं। इसी प्रकार वानव्यन्तरों और ज्योतिष्कों के विषय में भी समझ लेना चाहिए । सौधर्म, ईशान, सनत्कुमार, महेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण, अच्युत, निचले ग्रैवेयक, विचले अवेयक और ऊपरले ग्रैवेयक, विजय, वैजयन्त, जयन्त अपराजित और सर्वार्थसिद्ध देव भी કહેવું જોઇએ અર્થાત્ ત્રીન્દ્રિય, ચતુરિન્દ્રિય, અને ચેન્દ્રિય તિર્યંચ પણ એ જ પ્રકારે સાન્તર અને નિરંતર ઉત્પન્ન થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! મનુષ્ય શું સાતર ઉત્પન્ન થાય છે કે નિરન્તર ઉત્પન્ન થાય છે? શ્રી ભગવાન હે ગૌતમ ! મનુષ્ય કદાચિતૂ સાન્તર પણ ઉત્પન્ન થાય છે, કદાચિત્ નિરંતર પણ ઉત્પન થાય છે. એ રીતે વાતવ્યન્તરો અને તિકેના વિષયમાં પણ સમજી લેવું જોઈએ. સૌધર્મ, ઈશાન, સનકુમાર भान्द्र, प्रह्मा, aids, महाशु, सखा२, मानत, प्राशुत, मा२११, અશ્રુત, નિચલા રૈવેયક, વચલું ચૈવેયક, અને ઊપરનું વૈવેયક, વિજય વૈજયન્ત, જ્યન્ત, અપરાજિત અને સર્વાર્થ સિદ્ધ પણ કદાચિત્ સાન્તર અને કદાચિત્ નિરંતર ઉત્પન્ન થાય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy