SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ - प्रज्ञापनासूत्र भंते ! किं सतरं उववज्जंति, निरंतरं उववज्जति ? हे भदन्त ! पृथिवीकायिकाः खल किं सान्तरमुपपद्यन्ते, किं वा निरन्तरमुपपद्यन्ते ? भगवान् आह-गोयमा' हे गौतम ? 'णो संतरं उववज्जंति, निरंतरं उववज्जति' पृथिवीकायिका नो सान्तरमुपपद्यन्ते, किन्तु निरन्तर मेवोपपद्यन्ते, तेषामपि तथा स्वभावत्वात्, ‘एवं जाव वणस्सइकाइयाणं संतरं उववज्जति एवम्-पृथिवीकायिकवदेव यावत्अकायिकाः तेजःकायिकाः, वायुकायिकाः वनस्पतिकायिका नो सान्तरमुपपधन्ते, निन्तु निरन्तरमेव उपपद्यन्ते तेषामपि तथा स्वभावत्वात्, गोतमः पृच्छति'बेइंदियाणं भंते ! किं संतरं उबवज्जंति, निरंतरं उववज्जंति ? हे भदन्त ! द्वीन्द्रियाः खलु किं सान्तरमुपपद्यन्ते, किं वा निरन्तरमुपपद्यन्ते ? भगवानाह'गोयमा !' हे गौतम ! 'संतरं पि उववज्जति, निरंतरं पि उववज्जंति' द्वीन्द्रियाः कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, हैं अथवा निरन्तर उत्पन्न होते हैं ? भगवान्-हे गौतम ! पृथिवीकायिक सान्तर नहीं उत्पन्न होते, अर्थात् उनकी उत्पत्ति में काल का कभी व्यवधान नहीं होता, वे निरन्तर अर्थात् प्रतिसमय उत्पन्न होते रहते हैं, उनका भी ऐसा ही स्वभाव है। इसी प्रकार वनस्पतिकाय तक अर्थात् अप्काय, तेज:काय, वायुकाय और वनस्पतिकाय के जीव निरन्तर उत्पन्न होते रहते हैं, उनकी उत्पत्ति में भी कभी समय का अन्तर नहीं पड़ता। गौतम-हे भगवन् ! द्वीन्द्रिय क्या सान्तर उत्पन्न होते हैं या निरन्तर उत्पन्न होते हैं ? भगवान्-हे गौतम ! कभी सान्तर भी उत्पन्न होते हैं कभी निरन्तर भी उत्पन्न होते हैं । पंचेन्द्रिय तिर्यंचों तक इसी प्रकार શ્રી ભગવાન –હે ગૌતમ! પૃથ્વીકાયિક સાન્તર ઉત્પન્ન નથી થતા, અર્થાત્ તેમની ઉત્પત્તિમાં કાળનું ક્યારેય વ્યવધાન નથી થતું, તેઓ નિરંતર અર્થાત્ પ્રતિ સમય ઉત્પન્ન થયા જ કરે છે, તેમને પણ તેજ સ્વભાવ છે. એ રીતે વનસ્પતિકાય સુધી અર્થાત્ અપકાય, તેજ કાય, વાયુકાય, અને વનસ્પતિકાયના જીવ નિરન્તર ઉત્પન્ન થયા જ કરે છે, તેમની ઉત્પત્તિમાં કયારેય સમયનું અન્તર નથી પડતું. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કીન્દ્રિય જીવ શું સાન્તર ઉત્પન્ન થાય છે કે નિરન્તર ઉત્પન્ન થાય છે ? શ્રી ભગવાન-હે ગૌતમ! કઈ વાર સાન્તર પણ ઉત્પન્ન થાય છે, કેઈ વાર નિરન્તર, પણ ઉત્પન થાય છે. પંચેન્દ્રિય તિર્યંચે સુધી એજ રીતે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy