SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सूर विशेषोपपातनिरूपणम् ९६७ तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा' हे गौतम ! 'जहणणं एवं समयं उक्कोसेणं संखिज्जाई वासस्य सहरसाई' जघन्येन एकं समयम्, उत्कृष्टेन संख्येयानि वर्षशतसहस्राणि यावत उपरितनग्रैवेयकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति - 'विजय वे जयंत जयंत अपराजिय देवाणं पुच्छा' विजयवैजयन्त जयन्तापराजित देवानां पृच्छा, तथा च विजयवैजयन्तजयन्तापराजित देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः भगवान् आह - 'गोयमा' हे गौतम ! 'जहणेणं एगं समयं, उक्कोसेणं असंखेज्जं - कालं' जघन्येन एकं समयम्, उत्कृष्टेन असंख्येय कालं यावत् विजयवैजयन्त जयन्तापराजित देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति - 'सम्बद्धसिद्धगदेवाणं पुच्छा' सर्वार्थसिद्धकदेवानां पृच्छा, तथा च सर्वार्थसिद्धकदेवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा' हे गौतम ! 'जहणेणं एवं समयं उक्कोसेणं पलिओवमस्स संखिज्जइभागं जघन्येन एकं भगवान - हे गौतम जघन्य एक समय, उत्कृष्ट संख्यात लाख वर्षों तक , गौतम - हे भगवन ! विजय, वैजयन्त, जयन्त और अपराजित नामक अनुत्तर विमानों में देवों के उपपात का विरह कितने काल तक रहता है ? गौतम - हे भगवन् ! सर्वार्थसिद्ध नामक अनुत्तर विमान में देवों के उपपात का विरह कितने काल तक कहा है ? भगवान् हे गौतम! सर्वार्थसिद्ध विमान में देवों के उपपात का विरह जघन्य एक समय तक, उत्कृष्ट पल्योपम के संख्यातवें भाग तक का कहा है । શ્રી ભગવાન—હૈ ગૌતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ સખ્યાત લાખ વર્ષ સુધી. श्री गौतमस्वामी-डे भगवन् ! विनय, वैन्यन्त, भ्यन्त याने साथરાજિત નામક અનુત્તર વિમાનામાં દેવાના ઉપપાતને વિરહ કેટલા કાળ સુધી રહે છે ? શ્રી ભગવાન—હે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ અસ`ખ્યાત કાળ સુધી. શ્રી ગૌતમસ્વામી—હૈ ભગવત્ સર્વા સિદ્ધ અનુત્તર વિમાનમા દેવાના ઉપપાતના વિરહ કેટલા કાળ સુધી કહેલ છે ? શ્રી ભગવાન—હૈ ગૌતમ ! સર્વો સિદ્ધ વિમાનમાં દેવાના ઉપપાતના વિરહ જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ પક્લ્યાપમના સંખ્યાતમા ભાગ સુધીને अडेस छे ? શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy