SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ _ प्रज्ञापनासून संख्येयवर्षाणि यावत् अच्युतकल्पदेवा उपपानेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'हिहिमगेविजाणं पुच्छा' अधस्तन ग्रैवेयकाणां पृच्छा, तथा चाधस्तनग्रैवेयकाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं संखिज्जाई वाससयाई' जघन्येन एक समयम् , उत्कृष्टेन संख्येयानि वर्षशतानि यावत् अधस्तनोवेयकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'मज्झिमगेविज्जाणं पुच्छा' मध्यम ग्रैवेयकाणां पृच्छा, तथा च मध्यम ग्रैवेयकाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवानाह 'गोयमा !' हे गौतम ! 'जहण्णेणं एग समयं, उक्कोसेणं संखेज्जाई वाससहस्साई' जघन्येन एकं समयम् उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावत् मध्यमग्रैवेयकाः उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति, 'उवरिमगेविजाणं पुच्छा' उपरितन ग्रैवेयकाणां पृच्छा, तथा चोपरितनप्रैवेयकाः किय___ गौतम-हे भगवन् ? अधस्तन अर्थात् नीचे के तीन अवेयकों में कितने काल तक उपपात का विरह रहता है ? भगवान्-हे गौतम ! जघन्य एक समय, उत्कृष्ट संख्यात सौ वर्षों तक नीचे के ग्रैवेयकों में उपपात का विरह रहता है। गौतम-हे भगवन् ! मध्य के ग्रैवेयकों में कितने काल तक उपपात का विरह रहता है ? भगवान-हे गौतम ! जघन्य एक समय, उत्कृष्ट संख्यात हजार वर्षों तक। गौतम-हे भगवन् ! उपरितन अर्थात् ऊपर के तीन ग्रैवेयकों में कितने काल तक उपपात का विरह रहता है ? વર્ષો સુધી. શ્રી ગૌતમસ્વામી—હે ભગવન્! અધસ્તન અર્થાત્ નીચેના ત્રણ પ્રવેચકેમાં કેટલા કાળ સુધી ઉપપાતને વિરહ રહે છે? શ્રી ભગવાન હે ગૌતમ ! જઘન્ય એક સમય; ઉત્કૃષ્ટ સે વર્ષો સુધી નીચેના ચિકેમાં ઉપપાતને વિરહ રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! મધ્યના શ્રેયકમાં કેટલા કાલ સુધી ઉપપાતને વિરહ રહે છે? શ્રી ભગવાન–હે ગૌતમ! જઘન્ય એક સમય ઉત્કૃષ્ટ સંખ્યાત હજાર वर्षा सुधी. ગૌતમસ્વામી–હે ભગવન્ ! ઉપરિતન અર્થાત્ ઉપરના ત્રણ ગ્રેવેયકમાં કેટલા કાળ સુધી ઉપપાતને વિરહ રહે છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy