SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् ९६५ " मासान् यावत् आनत कल्प देवा उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति - 'पाणय देवाणं पुच्छा' प्राणतदेवानां पृच्छा, तथा च प्राणत कल्प देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ! भगवान् आह - 'गोयमा' हे गौतम ! 'जह - णेणं एवं समयं उक्को सेणं संखेज्जमासा' जघन्येन एकं समयम्, उत्कृष्टेन संख्येयमासान् यावत् प्राणत कल्पदेवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति 'आरण देवाणं पुच्छा' आरणदेवानां पृच्छा, तथा च आरणकल्प देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा' हे गौतम ! 'जहणेणं एवं समयं उक्कोसेणं संखिज्जवासा' जघन्येन एकं समयम्, उत्कृष्टेन संख्येवर्षाणि यावत्, आरणकल्पदेवा उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति - 'अच्चुयदेवाणं पुच्छा' अच्युतदेवानां पृच्छा, तथा च अच्युतकल्पदेवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान आह- 'गोयमा' हे गौतम ! 'जहणेणं एवं समयं उक्कोसेणं संखिज्जवासा' जघन्येन एकं समयम् उत्कृष्ठेन गौतम - हे भगवन् ! प्राणत कल्प में देवों के उपपात का विरह कितने काल तक कहा भगवान् - हे गौतम! जघन्य एक समय उत्कृष्ट संख्यात मास तक । गौतम - हे भगवन् ! आरण कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भगवान् - हे गौतम! जघन्य एक समय, उत्कृष्ट संख्यात वर्षों तक गौतम - हे भगवन् ! अच्युत कल्प में देवों के उपपातका विरह कितने काल तक कहा है ? भगवान् - हे गौतम! जघन्य एक समय उत्कृष्ट संख्यात वर्षो तक । સુધી આનત કલ્પમાં ઉપપાત વિરહ કહ્યો છે. શ્રી ગૌતમસ્વામી——હે ભગવન્ ! પ્રાણત કલ્પમાં દેવાના ઉપપાતના વિરહ કેટલા કાળ સુધી કહ્યો છે? શ્રી ભગવાન-ડે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ સ ́ખ્યાત માસ સુધી. શ્રી ગૌતમસ્વામી-ભગવન્ ! આરણુ કલ્પમાં દેવાના ઉપપાતને વિરહ કેટલા સમય સુધી કહેલ છે ? શ્રી ભગવાન્——ગૌતમ ! જઘન્ય એક સમય સુધી. ઉત્કૃષ્ટ સખ્યાત वर्षो सुधी. શ્રી ગૌતમસ્વામી—હે ભગવન્ અશ્રુત કલ્પમાં દેવાના ઉપપાતના વિરહ કેટલા સમય સુધી કહેલ છે? શ્રી ભગવન્—હ ગૌતમ ! જઘન્ય એક સમય સુધી ઉત્કૃષ્ટ સખ્યાત શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy