SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ ९६४ प्रज्ञापनासूत्रे पुच्छा' महाशुक्रदेवानां पृच्छा, तथा महाशुक्र देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-गोयमा !' हे गौतम ! 'जहण्णेणं एगं समय उक्कोसेणं असीईराइंदियाई जघन्येन एकं समयम् उत्कृष्टेन अशीति रात्रिंदिनानि महाशुक्र देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'सहस्सारे देवाणं पुच्छा' सहस्रारे कल्पे देवानां पृच्छा, तथा च सहस्रारकल्पदेवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः। भगवान् आह-‘गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं राइंदियसयं जघन्येन एक समयम् , उत्कृष्टेन रात्रिंदिन शतम् सहस्रारकल्प देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'आणय देवाणं पुच्छा' आनतदेवानां पृम्छा, तथा च आनतकल्पदेवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं संखेजमासा' जघन्येन एकं समयम् , उत्कृष्टेन संख्येयकाल तक कहा है ? __ भगवान्-हे गौतम ! जघन्य एक समय तक, उकृष्ट अस्सी रात्रि दिन तक ___ गौतम-हे भगवन् ! सहस्रार कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भगवान्-हे गौतम ! जघन्य एक समय तक उत्कृष्ट सौ रात्रि दिन तक गौतम-हे भगवन ! आनत कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भनवान्-हे गौतम ! जघन्य एक समय, उत्कृष्ट संख्यात मास तक आनतकल्प में उपपातविरह कहा है। કેટલા કાળ સુધી કહેલ છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ એંસી રાત્રિ દિવસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન ! સહસ્ત્રાર ક૯૫માં દેના ઉપપાતને વિરહ કેટલા કાળ સુધી કહેલ છે? શ્રી ભગવાન હે ગૌતમ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ સે રાત્રિ हिस सुधी. શ્રી ગૌતમસ્વામી–હે ભગવન્! આનત ક૫માં દેના ઉપપતના વિરહ કેટલા કાળ સુધી કહ્યો છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ સંખ્યાત માસ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy