SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् हे गौतम ! 'जहण्णेणं एगं समय, उक्कोसेणं बारसराईदियाणि दसमुहुत्ता' जघन्येन एक समयम् , उत्कृष्टेन द्वादश रात्रि दिनानि दशमुहूर्ताश्च यावत् माहेन्द्रदेवा उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति-'वंभलोए देवाणं पुच्छा' ब्रह्मलोके देवानां पृच्छा, तथा च ब्रह्मलोके देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं अद्धतेवीसं राइंदियाई' जघन्येन एकं समयम् , उत्कृष्टेन अर्द्धत्रयोविंशति रात्रि दिनानि-सार्द्ध द्वाविंशति रात्रि दिनानि इत्यर्थः ब्रह्मलोक देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'लंतगदेवाणं पुच्छा' लान्तकदेवानां पृच्छा तथा च लान्तक देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं पणतालीसं राईदियाई' जघन्येन एकं समयम् , उत्कृष्टेन पञ्चचत्वारिंशद् रात्रिदिनानि यावत् लान्तकदेवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'महासुक्कदेवाणं भगवान-हे गौतम ! जघन्य एक समय, उत्कृष्ट बारह रात्रिदिन और दस मुहूर्त का गौतम-हे भगवन् ! ब्रह्मलोक कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भगवान्-जघन्य एक समय, उत्कृष्ट साढे बाईस रात्रिदिन का। गौतम-हे भगवन् ! लान्तक कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भगवान्-जघन्य एक समय, उत्कृष्ट पैतालीस रात्रिदिन तक। गौतम-हे भगवन् ! महाशुक्र देवों के उपपात का विरह कितने શ્રી ભગવાન હે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ બાર રાત્રિ દિન भने ४२० मुतना. શ્રી ગૌતમસ્વામી–હે ભગવન્! બ્રહ્મલેક ક૯૫માં દેના ઉપપાતને વિરહ કેટલાં કાળ સુધી કહેલ છે? શ્રી ભગવાન –હે ગૌતમ! જઘન્ય એક સમય ઉત્કૃષ્ટ સાડા બાવીસ રાત્રિ દિવસને. શ્રી ગૌતમસ્વામી-હે ભગવનું લાન્તક કલ્પમાં દેના ઉ૫પાતને વિરહ કેટલા કાળ સુધી કહેલ છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ પિસ્તાલીસ રાત્રિ દિવસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન્ મહાશુક કલ્પમાં દેના ઉપપાતને વિરહ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy