SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ ९६८ प्रज्ञापनासूत्रे समयम् उत्कृष्टेन पल्योपमस्य संख्येयभागं यावत् सर्वार्थसिद्धकदेवाः उपपातेन विवहिताः प्रज्ञप्ताः गौतमः पृच्छति सिद्धाणं भंते ! केवइयं कालं घिराहिया सिज्झणाए पण्णत्ता' हे भदन्त ! सिद्धा खलु कियन्तं कालं सिद्धया विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं छम्मासा' जघन्येन एकं समयम् उत्कृष्टेन पड्मासान् यावत् सिद्धा सिद्धयाः बिरहिताः प्रज्ञप्ताः। विशेषोद्वर्तनावक्तव्यतामूलम्-रयणप्पभापुढवि नेरइयाणं भंते ! केवइयं कालं विरहिया उवणाए पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता एवं सिद्धवज्जा उवणा वि भाणियव्वा जाव अणुत्तरोववाइयत्ति, णवरं जोइसियवेमाणिएसु चयगंति अहिलावो कायवो, दारं ॥सू० ३॥ __छाया-रत्नप्रभापृथिवी नैरयिका खलु भदन्त ! कियन्तं कालं विरहिता उद्वर्तनया प्रज्ञप्ताः ? गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन चतुर्विशति मुहू. गौतम-हे भगवन् ! सिद्धजीवों की सिद्धि का विरह काल कितना कहा है ? अर्थात् किसी भी जीव को सिद्धि प्राप्त न हो तो कितने काल तक प्राप्त न हो ? भगवान-जघन्य एक समय तक उत्कृष्ट छह मास तक ॥२॥ शब्दार्थ-(रयणप्पभापुढवि नेरइया) रत्नप्रभा पृथ्वी के नारक (ण) वाक्यालकार (भंते !) हे भगवन ! (केवइय) कितने (कालं) काल तक (विरहिया) विरह युक्त्त (उचट्टणाए) उद्वर्तना से (पण्णत्ता) कहेगए हैं (गोयमा) हे गौतम ! (जहण्णेणं) जघन्य (एगं समयं) एक समय | શ્રી ગૌતમસ્વામી—હે ભગવન! સિદ્ધ જીવની સિદ્ધિને વિરહ કાળ કેટલે કર્યો છે? અર્થાત કોઈ પણ જીવને સિદ્ધિ પ્રાપ્ત ન થાય તે કેટલા સમય સુધી પ્રાપ્ત ન થાય? શ્રીભગવાન–હે ગૌતમ! જઘન્ય એક સમય સુધી ઉત્કૃષ્ટ છ માસ સુધી. રા शहाथ-(रयणपप्पभा पुढवि नेरइया) २त्नमा पृथ्वीना न२४भा 'ण' (या. २) (भंते !) 3 भगवन् ! (केवइय) 2 (कालं) ४ सुधी (विरहिया) विरह युक्त (उबट्टणाए) वर्तनाथी (पण्णत्ता) ४९॥ छ (गोयमा !) गौतम! (जहण्णेणं) धन्य (एगं समय) मे सभय (उक्कोसेणं) उत्कृष्ट (चउव्वीसं શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy