SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे समयं उक्कोसेणं मासं' जघन्येन एक समयम् उत्कृष्टेन मासं यावत् पङ्कप्रभापृथिवी नैरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति-'धूमप्पभापु. ढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववायेणं पण्णता ?' हे भदन्त ! धूमप्रभापृथिवीनैरयिकाः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह 'गोयमा ! हे गौतम ! 'जहण्णेण एग समयम्, उक्कोसेणं दो मासा' जधन्येन एकं समयम्, उत्कुष्टेन द्वौ मासौ यावत् धूमप्रभापृथिवी नैरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'तमापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! तमापृथिवी नैरयिकाः खलु कियन्तं कालं यावत् उपपातेन विरहिताः प्रज्ञप्ताः ! भगवान् आह'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं चत्तारि मासा' जघन्येन एकं समयम् उत्कुष्टेन चतुरो मासान् यावत् तमापृथिवीनैरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः , गौतमः पृच्छति-'अहे सत्तमापुढ विनेरइयाणं भंते ! केवइयं कालं विरह्यिा उववाएणं पण्णत्ता ?' हे भदन्त ! अधः सप्तमपृथिवीनैरयिकाः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ! भगवान् आह-'गोयमा ? भगवान-हे गौतम ! जघन्य एवं उत्कृष्ट एक मास तक। गौतम-हे भगवन् ! धूमप्रभा पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं ? भगवान्-जघन्य एक समय उत्कृष्ट दो मास तक । गौतम-तमःप्रभा पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं ? भगवान्-जघन्य एक समय, उत्कृष्ट चार मास तक। गौतम-हे भगवन् ! अधासप्तम पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं ? શ્રી ભગવાન -હે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ એક માસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન ! ધૂમપ્રભા પૃથ્વીના નારક કેટલા સમય ઉપપાતથી રહિત કહેલ છે? શ્રી ભગવાન ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ બે માસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવદ્ નમ:પ્રભા પૃથ્વીના નારક કેટલા સમય સુધી ઉપપતથી રહિત કહ્યા છે? શ્રી ભગવાન–ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ચાર માસ સુધી. શ્રી ગૌતમસ્વામી હે ભગવન્! અધઃસપ્તમ પૃથ્વીના નારક કેટલા કાળ સુધી ઉપપાતથી વિરહિત કહ્યા છે ? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy