SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् पण्णत्ता ! हे भदन्त ! शर्कराप्रभापृथिवी नैरयिकाः कियन्तं कालम् उपपातेन विरहिता प्रज्ञप्ता ? भगवान् आद्द-गोयमा ? हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं सत्त राइंदियाणि' जघन्येन एकं समयम्, उत्कृष्टेन सप्त रात्रि दिनानियावत् शर्कराप्रभापृथिवी नैरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'वालयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?' हे भदन्त ! वालुकाप्रभापृथिवीनैरयिकाः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ! भगवान आह-'गोयमा ! हे गौतम ! 'जहण्णेणं एग समयं उक्कोसेणं अद्धमासं' जघन्येन एकं समयम्, उत्कृष्टेन अर्द्धमासं यावत् वालुकाप्रभापृथिवी नैरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति'पंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववायेणं पण्णता ? हे भदन्त ! पङ्कप्रभापृथिवीनैरयिकाः खलु कियन्तं कालं यावत्, उपपातेन विरहिताः प्रज्ञप्ताः ! भगवान आह-'गोयमा ! हे गौतम ! 'जहण्णेणं एग गौतम-हे भगवन् ! शर्कराप्रभा पृथ्वी के नारक कितने काल तक उपपात से रहित होते हैं ? । भगवान्-हे गौतम ! जघन्य एक समय तक और उत्कृष्ट सात रात-दिन तक, अर्थात् शर्कराप्रभा में अगर कोई नारक उत्पन्न न हो तो अधिक से अधिक सात रात दिन तक उत्पन्न नहीं होता। गौतम-हे भगवन् ! वालुकाप्रभा पृथ्वी के नारक कितने काल तक उपपात से विरहित होते हैं ? भगवान्-हे गौतम ! जघन्य एक समय, उत्कृष्ट अर्द्ध मास तक गौतम-हे भगवन ! पंकप्रभा पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं ? શ્રી ગૌતમસ્વામી-હે ભગવન શર્કરા પ્રભા પૃથ્વીના નારક કેટલા કાળ સુધી ઉપપાતથી રહિત હોય છે? શ્રી ભગવાન – ગૌતમ ! જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ સાત રાત દિન સુધી અર્થાત્ શર્કરામભામાં કેઈ નારક ઉત્પન્ન ન થાય તે અધિકથી અધિક સાત રાત દિન સુધી ઉત્પન્ન નથી થતા. શ્રી ગૌતમસ્વામી - હે ભગવન્ વાલુકાપ્રભા પૃથ્વીના નારક કેટલા કાળ સુધી ઉપપતથી વિરહિત બને છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ અડધા માસ સુધી શ્રી ગૌતમસ્વામી–હે ભગવન્! પંકપ્રભા પૃથ્વીના નારક કેટલા કાળ સુધી ઉપપાતથી વિરહિત કહ્યા છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy