SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.२ विशेषोपपानिरूपणम् हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं छम्मासा' जघन्येन एक समयम्, उत्कृष्टेन षड्मासान् यावत् । अथ सप्तम पृथिवीनरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः । गौतमः पृच्छति-'असुरकुमाराणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! असुरकुमाराः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समय, उक्कोसेणं चउव्वीसं मुहुत्ता' जघन्येन एक समयम् उत्कृष्टेन चतुर्विंशतिमुहूर्तान् यावत् असुरकुमारा उपपातेन विरहिताः प्रज्ञप्ताः । गौतमः पृच्छति-'नागकुमाराणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! नागकुमाराः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-गोयमा !" हे गौतम ! जहण्णेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता' जघन्येन एकं समयम, उत्कृष्टेन चतुर्विंशति मुहूर्तान् यावत् नागकुमाराः उपपातेन विरहिताः प्रज्ञप्ताः । एवं सुवर्णकुमाराणं' एवम् असुरकुमारादिवदेव सुवर्णकुमाराणाम् , भगवान-हे गौतम ! जघन्य एक समय, उत्कृष्ट छहमासतक । गौतम-हे भगवन ! असुरकुमारों के उपपात का विरह कितने काल का कहा हैं अर्थात् कोई भी जीव असुरकुमार जाति में यदि उत्पन्न न हो तो कितने काल तक उत्पन्न न हो ? भगवान-हे गौतम ! जघन्य एक समय तक उत्कृष्ट चौवीस मुहर्त तक असुरकुमारों के विरह कहा है ? गौतम-हे भगवन् ! नागकुमारों के उपपात का विरह कितने काल का कहा है ? भगवान-जधन्य एक समय, उत्कृष्ट चौवीस मुहूर्त तक । असुरकुमारों के समान ही सुवर्णकुमारों विद्युत्कुमारों, अग्निશ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ છ માસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન્! અસુરકુમારેના ઉપપાતને વિરહ કેટલા કાળને કહ્યો છે? અર્થાત્ કઈ પણ જીવ અસુરકુમાર જાતિમાં જે ઉત્પન્ન ન થાય તે કેટલા સમય સુધી ઉત્પન્ન ન થાય ? શ્રી ભગવાન–હે ગૌતમ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ ચાવીસ મુહૂર્ત સુધી અસુરકુમારોના ઉપપાતને વિરહ કહે છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! નાગકુમારેના ઉપપાતને વિરહ કેટલા સમયને કહ્યો છે? શ્રી ભગવાન–હે ગૌતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ગ્રેવીસ મુહૂર્ત સુધી અસુરકુમારની સમાન જ સુવર્ણકુમારે, વિદુકુમાર, અગ્નિકુમારે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy