SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद६ सू.१ उपधातोद्वर्तनानिरूपणम् ९३१ शेषेऽनुभूयमानवर्तमान भवायुषि नैरयिकादयो जीवाः पारभविकायुष्कञ्च-परभवसम्बन्धि आयुष्यं बध्नन्ति ? इति वक्तव्यम्, तदनन्तरम्- 'अटेव आगरिसा' कियद्भिराप॑रुत्कृष्टेन नैरयिकादय आयुर्वन्धका भवन्तीति जिज्ञासायाम् अष्टावेव आकर्षा वक्तव्या इति गाथा संक्षेपार्थः । उपपातोद्वर्तनाबक्तव्यतामूलम्-निरयगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ? गोयमा ! जहाणेणं एक समयं, उक्कोसेणं बारसमुहुत्ता, तिरियगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं बारसमुहृत्ता, मणुयगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं बारसमुहत्ता, देवगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उकोसेणं बारसमुहुत्ता, सिद्धिगईणं भंते ! केवइयं कालं विरहिया सिज्झणाए पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उकोसेणं छम्मासा, निरयगइणं भंते ! केवइयं कालं विरहिया उठवणाए पण्णता ? गोयमा ! जहणणेणं एक समयं, उक्कोसेणं बारसमुहत्ता, तिरियगईणं भंते ! केवइयं कालं विरहिया उवट्टणाए पण्णता ? गोयमा ! जहणणेणं एगं समयं, उकोसेणं बारसमुहत्ता, मणुयगईणं भंते ! केवइयं कालं विरहिया उवट्टणाए पण्णत्ता ? गोयमा! जहाणेणं एगं समयं उक्कोसेणं बारसमुहत्ता, देवगईणं भंते ! केवइयं कालं विरहिया उव्वदृणाए अन्त में अधिक से अधिक कितने आकर्षों द्वारा नारक आदि आयु का बन्ध करते हैं ? इस प्रकार की जिज्ञासा होने पर आठ आकर्ष कहे जाएँगे। यह संग्रहिणीगाथा का संक्षेप में अर्थ यहा गया। આકર્ષો દ્વારા નારક આદિના આયુને બંધ કરે છે? આ પ્રમાણેની જીજ્ઞાસા થવાથી આઠ આકર્ષ કહેવામાં આવશે આ રીતે આ સંગ્રહણી ગાથાને સંક્ષેપથી અર્થ કહેવામાં આવ્યા છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy