________________
प्रमैयबोधिनी टीका पद६ सू.१ उपधातोद्वर्तनानिरूपणम्
९३१ शेषेऽनुभूयमानवर्तमान भवायुषि नैरयिकादयो जीवाः पारभविकायुष्कञ्च-परभवसम्बन्धि आयुष्यं बध्नन्ति ? इति वक्तव्यम्, तदनन्तरम्- 'अटेव आगरिसा' कियद्भिराप॑रुत्कृष्टेन नैरयिकादय आयुर्वन्धका भवन्तीति जिज्ञासायाम् अष्टावेव आकर्षा वक्तव्या इति गाथा संक्षेपार्थः ।
उपपातोद्वर्तनाबक्तव्यतामूलम्-निरयगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ? गोयमा ! जहाणेणं एक समयं, उक्कोसेणं बारसमुहुत्ता, तिरियगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं बारसमुहृत्ता, मणुयगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं बारसमुहत्ता, देवगईणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उकोसेणं बारसमुहुत्ता, सिद्धिगईणं भंते ! केवइयं कालं विरहिया सिज्झणाए पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उकोसेणं छम्मासा, निरयगइणं भंते ! केवइयं कालं विरहिया उठवणाए पण्णता ? गोयमा ! जहणणेणं एक समयं, उक्कोसेणं बारसमुहत्ता, तिरियगईणं भंते ! केवइयं कालं विरहिया उवट्टणाए पण्णता ? गोयमा ! जहणणेणं एगं समयं, उकोसेणं बारसमुहत्ता, मणुयगईणं भंते ! केवइयं कालं विरहिया उवट्टणाए पण्णत्ता ? गोयमा! जहाणेणं एगं समयं उक्कोसेणं बारसमुहत्ता, देवगईणं भंते ! केवइयं कालं विरहिया उव्वदृणाए अन्त में अधिक से अधिक कितने आकर्षों द्वारा नारक आदि आयु का बन्ध करते हैं ? इस प्रकार की जिज्ञासा होने पर आठ आकर्ष कहे जाएँगे। यह संग्रहिणीगाथा का संक्षेप में अर्थ यहा गया। આકર્ષો દ્વારા નારક આદિના આયુને બંધ કરે છે? આ પ્રમાણેની જીજ્ઞાસા થવાથી આઠ આકર્ષ કહેવામાં આવશે આ રીતે આ સંગ્રહણી ગાથાને સંક્ષેપથી અર્થ કહેવામાં આવ્યા છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨