SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५ सू.१६ सामान्यस्कन्धपर्यायनिरूपणम् ९२५ चतुःस्थानपतितो भवति, 'ठिईए तुल्ले' स्थित्या तुल्यो भवति, 'वण्णाइ अट्ठफासपज्जवेहि य छट्ठाणवडिए' वर्णादिभिः, अष्टस्पर्शपर्यवैश्च षट्स्थानपतितो भवति, ‘एवं उकोसठिइए वि' एवम्-जघन्यस्थितिकपुद्गलवदेव उत्कृष्टस्थितिकोऽपि पुद्गलोऽवगन्तव्यः, 'अजहण्णमणुक्कोसठिइए वि एवं चेव' अजघन्यानुत्कृष्टस्थितिकोऽपि पुद्गलः, एवञ्चैव-जघन्यस्थितिकपुद्गलवदेव वक्तव्यः, किन्तु 'णवरं ठिईए वि चउहाणवडिए' नवरम्-पूर्वापेक्षया विशेषस्तु स्थित्यापि-चतुःस्थानपतितो भवति, गौतमः पृच्छति-'जहण्णगुणकालयाणं भंते ! पोग्गलाणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जघन्यगुणकालकानां पुद्गलानां कियन्तः पर्यवा प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता ?' जघन्यगुणकालकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः? गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-जहण्णगुणकालयाणं पोग्गलाणं की दृष्टि से षट्स्थानपतित होता है, अवगाहना की दृष्टि से चौस्थान पतित होता है, स्थिति की अपेक्षा से तुल्य है, वर्ण आदि से तथा आठ स्पर्शो के पर्यायों से षट्स्थानपतित होता है । उत्कृष्ट स्थिति वाले पुद्गल को प्ररूपणा भी इसी प्रकार करनी चाहिए और मध्यम स्थिति वाले पुद्गल का कथन भी इसी प्रकार समझना चाहिए, मगर मध्यम स्थिति वाले पुद्गल में विशेषता यह है स्थिति को दृष्टि से वह चतुःस्थानपतित होता है। गौतम-हे भगवन् ! जघन्यगुण काले पुद्गलों के कितने पर्याय हैं ? भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन ! किस कारण ऐसा कहा गया कि जघन्यगुण પતિત થાય છે, અવગહિનાની દૃષ્ટિએ ચાર સ્થાન પતિત થાય છે, સ્થિતિની અપેક્ષાએ તુલ્ય છે, વર્ણ આદિથી તથા આઠે સ્પર્શીના પર્યાયેથી ષટસ્થાન પતિત થાય છે. ઉત્કૃષ્ટ સ્થિતિવાળા પુદ્ગલની પ્રરૂપણા પણ એજ પ્રકારે કરવી જોઈએ અને મધ્યમ સ્થિતિવાળા પુદ્ગલનું કથન પણ એજ પ્રકારે સમજવું જોઈએ, પણ મધ્યમ સ્થિતિવાળા પુદ્ગલેમાં વિશેષતા એ છે કે સ્થિતિની દષ્ટિએ તે ચતુઃસ્થાન પતિત થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! જઘન્ય ગુણ કાળા પુદ્ગલેને કેટલા ५र्याय छ ? શ્રી ભગવાન-હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-હે ભગવદ્ શા કારણે એવું કહેવું છે કે જઘન્ય ગુણ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy