SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१६ सामान्यस्कन्धपर्यायनिरूपणम् चेव' उत्कृष्टावगाहनकोऽपि असंख्यातप्रदेशावगाहनकः पुद्गलः, एवञ्चैव-जघन्यावगाहनकपुद्गलवदेव विज्ञेयः, किन्तु ‘णवरं ठिईए तुल्ले' नवरम्-पूर्वापेक्षया विशेषस्तु स्थित्या तुल्यो भवति, 'अजहण्णमणुक्कोसोगाहणगाणं भंते ! पोग्गलाणं पुच्छा' हे भदन्त ! अजघन्यानुत्कृष्टावगाहनकानां द्विप्रदेशिकादि संख्यातप्रदेशपर्यन्तावगाहनवताम् पुद्गलानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' अजघन्यानुत्कृष्टावगाहनकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-से केणटेणं भंते ! एवं वुच्चइ-'अजहण्णमणुकोसोगाहणगाणं पोग्गलाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् , एवम्-उक्तरीत्या उच्यते यद्-अजयन्यानुत्कृष्टावगाहनकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'अजहण्णमणुकोसोगाहणए पोग्गले' अजघन्यानुत्कृष्टावगाहनकः पुद्गलः 'अजहण्णमणुकोसोगाहणगस्स पोग्गलस्स दव्वट्ठयाए तुल्ले' अजघन्यानुत्कृष्टावगाहनकस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति, यह है कि यह स्थिति की दृष्टि से तुल्य होता है। गौतम ! हे भगवन् मध्यम अवगाहनावाले पुद्गलों के कितने पर्याय है ? भगवान-हे गौतम ! मध्यम अवगाहनावाले पुद्गलों के अनन्त पर्याय है। गौतम-हे भगवन् ! किस कारण से ऐसा कहा गया है कि मध्यम अवगाहना वाले पुद्गलों के अनन्त हैं ? भगवानू-हे गौतम ! मध्यम अवगाहना वाला एक पुद्गल दूसरे मध्यम अवगाहना वाले पुद्गल से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की अपेक्षा षटूस्थानपतित होता है, अवगाहना की अपेक्षा से દષ્ટિએ તુલ્ય બને છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! મધ્યમ અવગાહના વાળા પુદ્ગલેના કેટલા પર્યાય છે? શ્રી ભગવાન–હે ગૌતમ! મધ્યમ અવગાહન વાળા પુદ્ગલેના અનન્ત पर्याय छ ? શ્રી ગૌતમસ્વામી-હે ભગવદ્ ! શા કારણે એમ કહેવું છે કે મધ્યમ અવગાહના વાળા પુદ્ગલેના અનન્ત પર્યાય છે? શ્રી ભગવાન –હે ગૌતમ! મધ્યમ અવગાહના વાળા એક પુદ્ગલ બીજા મધ્યમ અવગાહનાવાળા પુગલથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે. પ્રદેશની અપેક્ષાએ ષટસ્થાન પતિત થાય છે. અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પતિત શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy