SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ५ सु. १५ जघन्यगुणकालकादिपर्यायनिरूपणम् ९०३ - गौतमः पृच्छति - 'सेकेण्डेणं भंते ! एवं बुच्चइ जहण्णगुणसीयाणं असंखेज्ज - परसियाणं अनंता पज्जवा पण्णत्ता' हे भदन्त ! तत्-अथ केनार्थेन कथं तावद्, एवम् उक्तरीत्या उच्यते यद् - जघन्यगुणशीतानाम् असंख्येयमदेशिकानाम् स्कन्धानामनन्ताः पर्यवाः ः प्रज्ञप्ताः ? इति, भगवान आह - 'गोयमा !' हे गौतम! 'जहण गुणसीए असं खेज्जप एसिए' जघन्यगुणशीतोऽसंख्येयप्रदेशिकः पुद्गलस्कन्धः, 'जहण्णगुणसीयस्स असंखेज्जपए सियस्स दव्वट्टयाए तुल्ले' जघन्यगुणशीतस्य असंख्येयप्रदेशिकस्य पुद्गलस्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'पएसहयाए चउद्वाणवडिए' प्रदेशार्थतया चतुःस्थानपतितो भवति, 'ओगाहणट्टयाए चाणवडिए' अवगाहनार्थतया - अवगाहना पेक्षया चतुःस्थानपतितो भवति, 'ठिइए चउडाणवडिए ' स्थित्या चतुःस्थानपतितो भवति, 'वण्णाइपज्जवेडिं raise' वर्णादिपर्यवैः षट्स्थानपतितो भवति, 'सीयफासपज्जवेहिं तुल्ले' शीतस्पर्श पर्यवैस्तुल्यो भवति, उभयेषामपि जघन्यगुणशीतस्पर्शवत्त्वात् 'उसिणदिलक्खफासपज्जवेहिं छट्टाणवडिए' उष्णस्निग्धरूक्षस्पर्शपर्यवैः षट्स्थानपतितो : भगवान् हे गौतम! अनन्त पर्याय हैं । गौतम - हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान् - हे गौतम! जघन्यगुण शीत असंख्यातप्रदेशी एक पुद्गलस्कंध दूसरे जघन्यगुण शीत असंख्यात प्रदेशी पुद्गलस्कंध से द्रव्य की अपेक्षा तुल्य, प्रदेशों की अपेक्षा चतुःस्थानपतित, अबगाहना की अपेक्षा चतुस्थानपतित स्थिति की अपेक्षा चतुःस्थानपतित, वर्ण आदि की अपेक्षा पद्स्थानपतित और शीत स्पर्श के पर्यायों से तुल्य होता है. क्योंकि दोनों जघन्यगुण शीत है । उष्ण स्पर्श, स्निग्ध स्पर्श तथा रूक्ष स्पर्श की अपेक्षा पस्थानपतित है । શ્રી ભગવાન્-૪ ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન-ડે ગૌતમ ! જઘન્ય ગુણ શીત અસંખ્યાત પ્રદેશી એક પુદ્ગલ ખીજા જઘન્ય ગુણ શીત અસ`ખ્યાત પ્રદેશી પુદ્ગલ સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય, પ્રદેશેાની અપેક્ષાએ ચતુઃસ્થાન પતિત, અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પતિત, સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત, વણુ આદિની અપેક્ષાએ ષસ્થાન પતિત અને શીત સ્પર્શના પર્યાયાથી તુલ્ય થાય છે, કેમકે અન્ને જધન્ય ગુણ શીત છે. ઉષ્ણુ સ્પ, સ્નિગ્ધ સ્પર્શી તથા રૂક્ષ સ્પર્શની અપેક્ષાએ ષસ્થાન પતિત થાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy