SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ ९०४ प्रज्ञापनासूत्र भवति, ‘एवं उक्कोसगुणसीए वि' एवम्-जघन्यगुणशीतवदेव उत्कृष्टगुणशीतोऽपि असंख्येयप्रदेशिकः पुद्गलस्कन्धो वक्तव्यः, 'अनहण्णमणुकोसगुण सीए वि एवं चेव' अजघन्यानुत्कृष्टगुणशीतोऽपि असंख्येयप्रदेशिकः पुद्गलस्कन्धः एवञ्चैव जवन्यगुणशीतासंख्येयप्रदेशिकपुद्गलस्कन्धवदेवावसेयः, किन्तु-'णवरं सटाणे छट्ठाणवडिए' नवरम् पूर्वापेक्षया विशेषस्तु स्वस्थाने-स्वस्थानापेक्षया षट्स्थानपतितो भवति, गौतमः पृच्छति ‘जहण्णगुणसीयाणं अणंतपएसियाणं पुच्छा' हे भदन्त ! जघन्यगुणशीतानामनन्तप्रदेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यगुणशीतानामनन्तप्रदेशिकपुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ 'जहण्णगुणसीयाणं अणंतपएसियाणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत् , एवम्-उक्तरीत्या, उच्यते यद् जघन्यगुणशीतानामनन्तप्रदेशिकानां पुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णगुणसीए अणंतपएसिए जह इसी प्रकार उत्कृष्टगुण असंख्यातप्रदेशी स्कंध की प्ररूपणा समझनी चाहिए और मध्यमगुण शीत असंख्यातप्रदेशी स्कंध के संबंध में भी ऐसा ही कहना चाहिए। किन्तु मध्यमगुण शीत में विशेषता यह है कि यह स्वस्थान में भी षट्स्थानपतित होता है ।। गौतम-हे भगवन् ! जघन्यगुण शीत अनन्तप्रदेशी स्कंधों के कितने पर्याय हैं ? भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! जघन्यगुण शीत अनन्तप्रदेशी स्कंध के अनन्तपर्याय हैं, ऐसा कहने का क्या कारण हैं ? એજ પ્રકારે ઉત્કૃષ્ટ ગુણ અસંખ્યાત પ્રદેશી સ્કન્ધની પ્રરૂપણા સમજવી જોઈએ અને મધ્યમ ગુણ શીત અસંખ્યાત પ્રદેશી સ્કન્ધના સંસ્મધમાં પણ એમજ કહેવું જોઈએ. પણ મધ્યમ ગુણ શીતમાં વિશેષતા એ છે કે એ સ્વસ્થાનમાં પણ ષટસ્થાન પતિત થાય છે. શ્રી ગૌતમસ્વામી- હે ભગવાન ! જઘન્ય ગુણ શીત અનન્ત પ્રદેશી સ્કના કેટલા પર્યાય છે? શ્રી ભગવાન-હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ જઘન્ય ગુણ શીત અનન્ત પ્રદેશ સ્કન્ધના અનન્ત પર્યાય છે, એમ કહેવાનું શું કારણ છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy