SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्यायनिरूपणम् ९०१ शिकोऽपि पुद्गलस्कन्धः प्रतिपत्तव्यः, किन्तु 'णवरं ओगाहणट्ठयाए पएसपरिवुड्ढीकायबा' नवरम्-पूर्वापेक्षया विशेषस्तु अवगाहनार्थतया-अवगाहनापेक्षया प्रदेशपरिवृद्धिः कर्त्तव्या, 'जाव दसपएसियस्स नवपएसा बुद्धिज्जंति' यावत्त्रिचतुः पञ्च षट्सप्ताष्ट नवदशप्रदेशिकस्य स्कन्धस्य नवप्रदेशाः वदिष्यन्ते इत्याशयः, गौतमः पृच्छति-'जहण्णगुणसीयाणं संखेजपएसियाणं पुच्छा ?' जघन्यगुण शीतानाम् संख्येयप्रदेशिकानां स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता, जघन्यगुणशीतानां संख्येयप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः । गौतमः पृच्छति-से केणटेणं भंते ! एवं वुच्चइ-'जहण्णगुणसीयाणं संखेज्जपएसियाणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् , एवम्उक्तरीत्या उच्यते यत्-जघन्यगुणशीतानां संख्येयप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !" हे गौतम ! 'जहण्णगुणसीए संखेजपएसिए' जघन्यगुणशीतः संख्येयप्रदेशिकः पुद्गलस्कन्धः, 'जहण्णगुणनोप्रदेशी और दशप्रदेशी पुद्गलस्कंध की भी प्ररूपणा कर लेनी चाहिए, मगर अवगाहना की अपेक्षा से उनमें उत्तरोत्तर प्रदेशों की वृद्धि करनी चाहिए, यावत् दशप्रदेशी स्कंध के नौप्रदेशों की वृद्धि करनी चाहिए। गौतम-हे भगवन् ! जघन्यगुण शीत संख्यातप्रदेशी स्कंधो के कितने पर्याय कहे गए हैं ? भगवान्-हे गौतम ! अनन्त पर्याय कहे गए हैं। गौतम-हे भगवन् ऐसा कहने का क्या कारण हैं ? भगवान्-हे गौतम ! जघन्यगुण शीत संख्यातप्रदेशी एक स्कंध दूसरे जघन्यगुण शीत संख्यातप्रदेशी स्कंध से द्रव्य की अपेक्षा અને દશ પ્રદેશી પુદ્ગલ સ્કન્ધની પણ પ્રરૂપણ કરી લેવી જોઈએ, પણ અવગાહનાની અપેક્ષાએ તેઓમાં ઉત્તરોત્તર પ્રદેશની વૃદ્ધિ કરવી જોઇએ. યાવત્ દશ પ્રદેશી સ્કન્ધના નવ પ્રદેશની વૃદ્ધિ કરવી જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન્! જઘન્ય ગુણ શીત સંખ્યાત પ્રદેશ સ્કના કેટલા પર્યાય કહેલા છે? શ્રી ભગવાન–હે ગૌતમ! અનન્ત પર્યાય કહેલા છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! એમ કહેવાનું શું પ્રયોજન છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય ગુણ શીત સંખ્યાત પ્રદેશની એક સ્કન્ધ બીજા જઘન્ય ગુણ શીત સંખ્યાત પ્રદેશ અધથી દ્રવ્યની અપેક્ષાએ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy