SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्यायनिरूपणम् ८९९ अवगन्तव्यः किन्तु-'णवरं सट्टाणे छ हाणवडिए' नवरम्-पूर्वापेक्षया विशेषस्तु स्वस्थाने स्वस्थानापेक्षया षट्स्थानपतितो भवति, गौतमः पृच्छति-'जहण्णगुणसीयाणं दुपएसियाणं पुच्छा' जघन्यगुणशीतानां द्विप्रदेशिकानां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पन्जवा पण्णत्ता' जघन्य. गुणशीतानां द्विप्रदेशिकानां पुद्गलस्कन्धानामनन्ताः पर्यवा प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं बुच्चइ जहण्णगुणसीयाणं दुपएसियाणं अर्णता पज्जवा पण्णता?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या उच्यते यद्-जघन्यगुणशीतानां द्विप्रदेशिकानां पुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा ! हे गौतम ! 'जहण्णगुणसीए दुपएसिए जहण्णगुणसीयस्स दुपएसियस्स दबट्टयाए तुल्ले' जघन्यगुणशीतो द्विप्रदेशिका पुद्गलस्कन्धो जघन्यगुणशीतस्य द्विप्रदेशिकस्य पुद्गलस्कन्धस्य द्रव्यार्थतया तुल्यो भवति 'पएसट्टयाए तुल्ले' प्रदेशार्थतया प्रदेशापेक्षया तुल्यो भवति, 'ओगाहणट्टयाए-सिय होणे सिय तुल्ले सिय अन्महिए' अवगाहनार्थतयागुण शीत परमाणुपुद्गल की प्रपरूणा भी जघन्यगुण शीत परमाणु के समान ही है विशेषता यह है कि स्वस्थान में भी षट्रस्थानपतित होता है गौतम-हे भगवन ! जघन्यगुण शीत दिप्रदेशी स्कंधों के कितने पर्याय हैं ? भगवान्-हे गौतम ! जघन्यगुण शीत द्विप्रदेशी स्कंधों के अनन्त पर्याय कहे गए हैं। गौतम-हे भगवन् ! ऐसा कहने क्या कारण है ? । भगवन्-हे गौतम ! जघन्यगुण शीत एक द्विप्रदेशी स्कंध दूसरे जघन्यगुण शीत द्विप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा से तुल्य होता है, अवगाहना की अपेक्षा से हीन ગુણ શીત પરમાણુ પુદ્ગલની પ્રરૂપણ પણ જઘન્ય ગુણ શીત પરમાણુના સમાન જ છે. વિશેષતા એ છે કે તે સ્વસ્થાનમાં પણ ષટસ્થાન પતિત બને છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જઘન્ય ગુણ શીત દ્વિપ્રદેશી ના हैटा पर्याय छ ? શ્રીભગવાન -જઘન્યગુણ શીત દ્વિદેશી સ્કન્ધના અનન્ત પર્યાય કહેલા છે. શ્રી ગૌતમ-હે ભગવન્ ! એવું કહેવાનું શું કારણ છે? શ્રી ભગવાન–હે ગૌતમ ! જઘન્ય ગુણ શીત એક ઢિપ્રદેશી અન્ય બીજા જઘન્ય ગુણ શીત દ્વિપ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય થાય છે પ્રદેશોની અપેક્ષાએ તુલ્ય થાય છે, અવગાહનાની અપેક્ષાએ હીન પણ થઈ શકે છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy