SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ ८९० प्रज्ञापनासूत्रे प्रत्येकं च द्रव्यमनन्तपर्यायमिति न्यायेन जघन्यगुणकालकस्य संख्येयप्रदेशिकपुद्गलस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात्, 'पएस या दुट्ठाण वडिए ' प्रदेशार्थतया - प्रदेशापेक्षया द्विस्थानपतितो भवति, तथाच संख्येयभागहीनः संख्येयगुणहीनो वा इत्येवम् द्विस्थानपतितत्वमवसेयम्, एवं संख्येय भागाभ्यधिकः संख्ये यगुणाभ्यधिको वा भवति, इत्येवञ्चापि द्विस्थानपतितत्वमव सेयम्, 'ओगाहणट्टयाए दुट्ठाणवडिए ' अवगाहनार्थतया - अवगाहना पेक्षयापि द्विस्थानपतितो भवति, तदभिलापस्तु उपर्युक्तरूपो बोध्यः, 'ठिईए चउडाणवडिए' स्थित्या चतुःस्थानपतितो भवति, संख्याता संख्यातभागगुणहीन वृद्धिभ्यां चतुःस्थानपति त्वमवसेयम्, 'कालवण्णपज्जवेर्हि तुल्ले' कृष्णवर्णपर्यवैस्तुल्यो भवति, 'अवसेसेहिं वण्णा उवरिल्ल चउफासेहिय छट्ठाणवडिए' अवशेषैः वर्णादिभिः उपरितन चतुः स्पर्शेश्व- शीतोष्ण स्निग्धरूक्षस्पर्शपर्यवैः षट्स्थानपतितो भवति, एवं उक्कोसगुणकालए वि एवम् - जघन्यगुणकालकवदेव उत्कृष्ट गुणकालकोऽपि संख्येयहै अर्थात् संख्यात भागहीन अथवा संख्यातगुणहीन होता है और यदि अधिक हो तो संख्यातभाग अधिक अथवा संख्यातगुण अधिक होता है । अवगाहना की दृष्टि से वह द्विस्थानपतित होता है । उन का उच्चारण पूर्ववत् ही कर लेना चाहिए। स्थिति की अपेक्षा चतु:स्थानपतित होता है, अर्थात् असंख्यात भाग हीन, संख्यातभाग हीन, संख्यातगुण हीन अथवा असंख्यातगुण हीन होता है। यदि अधिक हो तो इसी प्रकार अधिक होता है। कृष्ण वर्ण के पर्यायों से तुल्य होता है। शेष वर्ण आदि से तथा शीत, उष्ण, स्निग्ध और ख्क्षइन चार स्पर्शो की अपेक्षा से षट्स्थानपतित होता है । उत्कृष्टगुण कृष्ण संख्यातप्रदेशी स्कंध की प्ररूपणा भी इसी અર્થાત્ સંખ્યાત ભાગ હીન અથવા સખ્યાત ગુણુહીન થાય છે અને જો અધિક હાય તા સ`ખ્યાત ભાગ અધિક અથવા સંખ્યાત ગુણુ અધિક થાય છે. અવગાહનાની દૃષ્ટિથી તે દ્વિસ્થાન પતિત થાય છે. તેમના ઉચ્ચારણ પૂવત્ કરી લેવાં જોઇએ. સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે. અર્થાત્ સંખ્યાત ભાગહીન; અસખ્યાત ભાગહીન, સખ્યાત ગુઢીન અથવા અસં ખ્યાત ગુણહીન થાય છે. જો અધિક હાય તા એ જ પ્રકારે અધિક થાય છે. કૃષ્ણે વહુ ના પર્યાથી તુલ્ય થાય છે. શેષ વર્ણ આદિથી તથા શીત, ઉષ્ણ, સ્નિગ્ધ અને રૂક્ષ એ ચાર સ્પર્ધાની અપેક્ષાએ ષટસ્થાન પતિત થાય છે, ઉત્કૃષ્ટ ગુણ કૃષ્ણ સખ્યાત પ્રદેશી સ્કન્ધની પ્રરૂપણા પણ એ પ્રકારે શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy