SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्यायनिरूपणम् ८९१ प्रदेशिकः पुद्गलस्कन्धो वक्तव्यः, ‘एवं अजहण्णमणुकोसगुणकालए वि' एवंजघन्यगुणकालकवदेव अजघन्यानुत्कृष्टगुणकालकोऽपि संख्येयप्रदेशिकः पुद्गलस्कन्धोऽवगन्तव्यः, 'नवरं सट्टाणे छठायवडिए' नवरम्-पूर्वापेक्षया विशेषस्तु स्वस्थाने- स्वस्थानापेक्षया षट्स्थानपतितो भवति गौतमः पृच्छति-'जहण्णगुणकालयाणं भंते ! असंखेज्जपएसियाणं पुच्छा' हे भदन्त ! जघन्यगुणकालकानाम संख्येयप्रदेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यगुणकालकानाम् असंख्येयप्रदेशिकपुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-जहण्णगुणकालयाणं असंखेजपएसियाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या, उच्यते यद्-जघन्यगुणकालकानां असंख्येयप्रदेशिकानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह-गोयमा ! हे गौतम ! 'जहण्णगुणकालए असंखेज्जपएसिए' जघन्यगुणकालकोऽसंख्येयप्रदेशिकः पुद्गल स्कन्धः, 'जहण्णगुणकालगस्स असंखेजपएसियस्स दव्वट्टयाए तुल्ले' जघन्यगुणकालकस्य प्रकार समझना चाहिए । मध्यमगुण कृष्ण संख्यातप्रदेशी स्कंध के संबंध में भी ऐसा ही जानना चाहिए मगर इसमें विशेषता इतनी है कि यह मध्यमगुण कृष्ण संख्यातप्रदेशी स्कंध स्वस्थान में अर्थात् कृष्ण वर्ण के पर्यायों में भी षटूस्थानपतित होता है। गौतम-हेभगवन् ! जघन्यगुण कृष्ण असंख्यातप्रदेशी पुद्गल स्कंध के कितने पर्याय कहे हैं ? भगवान्-हे गौतम ! अनन्त पर्याय कहे हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवन्-हे गौतम ! एक जघन्यगुण काला असंख्यातप्रदेशी पुद्સમજવી જોઈએ. મધ્યમ ગુણ કૃષ્ણ સંખ્યાત પ્રદેશી સ્કન્ધના સમ્બન્ધમાં પણ એમ જ સમજવું જોઈએ. પણ તેમાં વિશેષતા એટલી છે કે એ મધ્યમ ગુણ કૃષ્ણ સંખ્યાત પ્રદેશી સ્કન્ધ સ્વસ્થાનમાં અર્થાત્ કૃષ્ણ વર્ણના પર્યાયમાં પણ ષટસ્થાન પતિત થાય છે, શ્રી ગૌતમસ્વામી–હે ભગવન્ ! જઘન્ય ગુણ કૃષ્ણ અસંખ્યાત પ્રદેશી પુદ્ગલ સ્કલ્પના કેટલા પર્યાય કહ્યા છે? શ્રી ભગવાન્ હે ગૌતમ! અનન્ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી હે ભગવાન્ ! એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન ! હે ગૌતમ ાં એક જઘન્ય ગુણ કાળા અસંખ્યાત પ્રદેશી શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy