SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ५ सु. १४ द्विप्रदेशिकपुद्गल पर्याय निरूपणम् ८५५ गौतमः पृच्छति - ' जहण्णठियाणं भंते ! परमाणुपोग्गलाणं पुच्छा' हे भदन्त ! जघन्यस्थितिकानां परमाणुपुद्गलानां कियन्तः पर्यवा प्रज्ञप्ता:, इति पृच्छा, भगवान आह - 'गोयमा !" हे गौतम! 'अनंता पज्जवा पण्णत्ता' अनन्ताः पर्यवा: प्रज्ञप्ताः, जघन्यस्थितिकानां परमाणुपुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ! गौतम ! पृच्छति - 'सेकेणणं भंते ! एवं बुच्चइ-जहण्णठिझ्याणं परमाणुपोग्गलाणं अनंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत् - अथ, केनार्थेन एवमुच्यते - जघन्यस्थितिकानां परमाणुपुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह - 'गोयमा !' हे गौतम ! 'जहणठिए 'परमाणुपोग्गले जहण्णठिइयस्स परमाणुपोग्गलस्स दव्वहयाप तुल्ले' जघन्यस्थितिकः परमाणुपुद्गलो जघन्यस्थितिकस्य परमाणु पुद्गलस्य द्रव्यार्थतया तुल्यो भवति तथा च प्रत्येकं च द्रव्यमनन्तपर्यायमिति न्यायेन परमाणुपुद्गलस्यापि जघन्यस्थितिकस्य द्रव्यत्वेन अनन्तपर्याय संभवात् 'पएसट्टयाए तुल्ले 'प्रदेशार्थतया - प्रदेशापेक्षया तुल्यो भवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनार्थतया - अवगाहनापेक्षया तुल्यो भवति, 'ठिइए तुल्ले' स्थित्या तुल्यो भवति 'वण्णा दुफासेहिय छाणवडिए' वर्षादिभिः, द्वि स्पर्शाभ्याञ्च - शीतोष्ण लक्षणाभ्यां षट् स्थानपतितो भवति, 'एवं उक्कोसठि एवि ' एवम् - जघन्यस्थि भगवान् - हे गौतम ! अनन्त पर्याय हैं । गौतम - हे भगवन् ! जघन्य स्थितिवाले परमाणुपुद्गल के अनन्त पर्याय हैं ऐसा कहने का क्या कारण है ? भगवान् - हे गौतम ! जघन्य स्थिति वाला एक परमाणुपुद्गल जघन्य स्थिति वाले दूसरे परमाणुपुद्गल से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा तुल्य होता है, अवगाहना से तुल्य होता है, स्थिति से तुल्य होता है, वर्णादि से तथा दो स्पर्शो से षट्स्थानपतित होता है । उत्कृष्ट स्थिति वाले पुद्गलपरमाणु की प्ररूपणा जघन्य स्थिति ગૌતમસ્વામી-હે ભગવન્ જઘન્ય સ્થિતિવાળા પરમાણુ પુદ્ગલેાના કેટલા પર્યાય કહ્યા છે ? શ્રી ભગવત્ હે ગૌતમ ! અન ́ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી હે ભગવન્ જઘન્ય સ્થિતિવાળા અનન્ત પર્યાય છે. એમ કહેવાનું શું કારણ છે ? પરમાણુ પુદ્ગલેના શ્રી ભગવાન્—હે ગૌતમ ! જઘન્ય સ્થિતિવાળું એક પરમાણુ પુદ્ગલ જઘન્ય સ્થિતિવાળા ખીજા પરમાણુ પુદ્ગલથી દ્રવ્યની દૃષ્ટિથી તુલ્ય છે. પ્રદેશની અપેક્ષાથી પણ તુલ્ય હેાય છે. અવગાહનાથી પણ તુલ્ય હાય છે. સ્થિતિથી પણ તુલ્ય હાય છે. વર્ણાદિથી તથા બે સ્પોંથી ષસ્થાન પતિત થાય છે, શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy