SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भदन्त ! अजघन्यानुत्कृष्टावगाहनकानाम् अनन्तप्रदेशिकानां स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' अजघन्यानुस्कृष्टावगाहनकानामनन्त प्रदेशिकस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-से केणटेणं भंते ! 'एवं वुच्चइ-अजहण्णमणुकोसोगाहणगाणं अर्णतपएसियाण अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थन-कथं तावद्-एवं उक्तरीत्या, उच्यते-अजघन्यानुत्कृष्टावगाहनकानामनन्तप्रदेशिकानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह-गोयमा ! हे गौतम ! 'अजहण्णमणुकोसोगाहणए अणंतपएसिए खंधे' अजघन्यानुत्कृष्टावगाहनकोऽनन्तप्रदेशिकः स्कन्धः 'अजहण्णमणुक्कोसोगाहणगस्स अणंतपएसियस्स खंधस्स दवट्टयाए तुल्ले' अजघन्यानुत्कृष्टावगाहनकस्य अनन्तप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति 'पएसहयाए छट्ठाणवडिए' प्रदेशार्थतया षट्स्थानपतितो भवति, ओगाहणट्टयाए चउठाणवडिए' अवगाहनार्थतया चतु:स्थानपतितो भवति 'ठिईए चउट्ठाणवडिए' स्थित्या चतु:स्थानपतितो भवति, 'वण्णाइ अट्ठफासेहिं छहाणवडिए' वर्णादिभिः अष्टस्पशैः षट्स्थानपतितो भवति, __ भगवान उत्तर देते हैं-हे गौतम ! मध्यम अवगाहना वाले अनन्त प्रदेशी स्कंधों के अनन्त पर्याय हैं। गौमम-हे भगवन् ! ऐसा कहने का क्या कारण हैं ? भगवान्-हे गौतम ! मध्यम अवगाहना वाला अनन्त प्रदेशी स्कंध मध्यम अवगाहना वाले अनन्तमदेशी स्कंध से द्रव्य की दृष्टि से तुल्य होता हैं, प्रदेशों की दृष्टि से षटूस्थान पतित होता है, अव गाहना की अपेक्षा से चतुःस्थानपतित और स्थिति की अपेक्षा से भी चतुस्थानपतित होता है । वर्ण आदि की अपेक्षा से तथा आठों स्पर्शी की अपेक्षा षट्स्थानपतिन होता है। गौतम-हे भगवन् ! जघन्य स्थिति वाले परमाणुपुद्गलों के कितने पर्याय हैं ? અસંખ્યાત પ્રદેશમાં રહેલા અનન્ત પ્રદેશ સ્કન્ધના કેટલા પર્યાય છે? શ્રી ભગવાન ઉત્તર આપે છે કે હે ગૌતમ! મધ્યમ અવગાહના વાળા અનન્ત પ્રદેશી સ્કન્ધના અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-ભગવન્! એવું કહેવાનું શું કારણ છે? શ્રી ભગવાન–હે ગૌતમ ! મધ્યમ અવગાહના વાળા અનન્ત પ્રદેશી અન્ય મધ્યમ અવગાહનાવાળા અનન્ત પ્રદેશી સ્કન્ધથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે. પ્રદેશની દષ્ટિએ ષસ્થાન પતિત થાય છે, અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પરિત અને સ્થિતિની અપેક્ષાએ પણ ચતુઃસ્થાન પતિત થાય છે. વર્ણ આદિની અપેક્ષાએ તથા આઠે સ્પર્શેની અપેક્ષાએ ષટસ્થાન પતિત બને છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy