SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ५ सू.१४ द्विप्रदेशिकपुद्गलपर्यायनिरूपणम् ८५३ जहण्णोगाहणगस्स अणंतपएसियस्स खंधस्स दब्वट्ठयाए तुल्ले' जघन्यावगाहनकोऽनन्तप्रदेशिकः स्कन्धो जघन्यावगाहनकस्य अनन्तप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए छहाणवडिए' प्रदेशार्थतया षट्स्थानपाततो भवति, अनन्तप्रदेशिकस्कन्धस्य संख्यातासंख्यातानन्तप्रदेशसंभवात्, पट् स्थानपतितत्वं संभवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनापेक्षया तुल्यो भवति, 'ठिईए चउट्ठाणवडिए, स्थित्या चतु:स्थानपतितो भवति, तथा चोत्कृष्टावगाहनकोऽनन्तप्रदेशिकः स्कन्धः समस्त लोकव्यापी भवति, सचाचित्तमहास्कन्धः केवलि समुद्घातकर्म पुद्गलस्कन्धो वा भवति तयोश्च द्वयोरपि दण्डकपाटमन्थान्तपूरणलक्ष चतुःसमयप्रमाणत्वेन तुल्यकालत्वं भवति इति भावः 'वण्णाइ उवरिल्ल चउफासेहिं छट्ठाणवडिए' वर्णादिभिः, उपरितन चतुःस्परौंः षट्स्थानपतितो भवति, 'उक्कोसोगाहणएवि एवं चेव' उत्कृष्टावगाहनकोऽपि अनन्तप्रदेशिकः स्कन्ध एवञ्चैव-जघन्यावगाहनकानन्तप्रदेशिक स्कन्धवदेव प्रतिपत्तव्यः, किन्तु 'णवरं 'ठिईए बि तुल्ले' नवरं-पूर्वापेक्षया विशेषस्तु स्थित्यापि तुल्यो भवति, 'अजहण्णमणुकोसोगाहणगाणं भंते ! अणंतपएसियाणं पुच्छा' हे पुद्गलस्कंध दूसरे जघन्य अवगाहना वाले अनन्तप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य है। प्रदेशों की अपेक्षा षट्स्थानपतित होता है, क्योंकि उसमें संख्यात-असंख्यात-अनन्त भाग हीनाधिक एवं संख्यात असंख्यात अनन्तगुण हीनाधिक प्रदेश हो सकते हैं। अवगाहना की दृष्टि से तुल्य होता है, स्थिति की से चतुःस्थापतित होता है । वर्ण आदि तथा उपयुक्त चार स्पर्शे की अपेक्षा से षट्स्थान पतित होता है। उत्कृष्ट अवगाहना वाले अनन्तप्रदेशी स्कंध की प्ररूपणा भी ऐसी समझना चाहिए, किन्तु यह स्थिति से तुल्य होता है। मध्यम अवगाहना वाले अर्थात् आकाश के दो आदि प्रदेशों से लेकर असंख्यात प्रदेशों में रहे हुए अनन्तप्रदेशी स्कंधों के कितने पर्याय हैं ? પુદ્ગલ સ્કંધ બીજા જઘન્ય અવગાહનાવાળા અનન્ત પ્રદેશી સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય, પ્રદેશની અપેક્ષાએ ઘટસ્થાન પતિત થાય છે, કેમકે તેમાં સંખ્યાત–અસંખ્યાત અનન્ત ભાગહીનાધિક અને સંખ્યાત-અસંખ્યાત, અનન્ત ગુણહીનાધિક પ્રદેશ થઈ શકે છે. અવગાહનાની દષ્ટિએ તુલ્ય થાય છે. સ્થિતિની દ્રષ્ટિએ ચતુઃસ્થાન પતિત થાય છે. વર્ણ આદિ તથા ઉપર્યુક્ત ચાર સ્પર્શેની અપેક્ષાએ ષસ્થાન પતિત થાય છે. ઉત્કૃષ્ટ અવગાહનાવાળા અનન્ત પ્રદેશની પ્રરૂપણા પણ એવી રીતે જ સમજવી જોઈએ. કિન્તુ તે સ્થિતિએ પણ તુલ્ય થાય છે. મધ્યમ અવગાહનાવાળા અર્થાત આકાશના બે આદિ પ્રદેશોથી લઈને શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy