SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ ८५२ प्रज्ञापनासूत्रे प्यसंख्येयप्रदेशिकपुद्गलस्कन्धः प्रतिपत्तव्यः 'अजहण्णणुकोसोगाहणए वि एवं चेव' अजघन्यानुत्कृष्टावगाहनकोऽपि असंख्येयप्रदेशिक पुद्गलस्कन्धः आकाशस्य द्वयादिसंख्येयपर्यन्तप्रदेशावगाहनकः एवं चैव-जघन्यावगाहनकासंख्येयप्रदेशिक पुद्गलस्कन्धवदेव अवगन्तव्यः किन्तु-'नवरं सहाणे चउठाणवडिए' नवरम्-पूर्वापेक्षया विशेषस्तु स्वस्थाने-स्वस्थानापेक्षया चतु:स्थानपतितो भवति, स्वस्थाने संख्येयप्रदेशिकस्कन्धस्य तु द्विस्थानपतितत्वमेवोक्तम्, गौतमः पृच्छति'जहण्णोगाहणगाणं भंते ! अणंतपएसियाणं पुच्छा'-हे भदन्त ! जघन्यावगाहनकानाम् एकाकाशप्रदेशावगाहनवताम् अनन्तप्रदेशिकानां पुद्गलस्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ?' इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता !' जघन्यावगाहनकानामनन्तप्रदेशिकानां पुद्गलस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणट्टेणं भंते ! एवं बुच्चइ-जहण्णोगाहणगाणं अणंतपएसियाणं अणंता पन्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत्-जघन्यावगाहनकानामनन्तप्रदेशिकानां पुद्गलस्कन्धानां अनन्ताः पर्यवाः प्रज्ञाप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्योगाहणए अणंतपएसिए खंधे से लेकर संख्यात प्रदेशों में स्थित पुद्गलस्कंध की वक्तव्यता भी इसी प्रकार है मगर इसमें विशेषता यह है कि यह स्वस्थान में चतुःस्थानपतित है जब कि संख्यातप्रदेशी स्कंध स्वस्थान में द्विस्थानपतित ही हो सकता है। ___ गौतम-हे भगवन् ! जघन्य अवगाहना वाले अनन्तप्रदेशी पुद्गल. स्कंधों के कितने पर्याय हैं ? भगवन हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! अनन्त पर्याय कहने का क्या हेतु है ? भगवान्-हे गौतम ! एक जघन्य अवगाहना वाला अनन्तप्रदेशी સ્થિત પુદ્ગલ સ્કન્ધની વક્તવ્યતા પણ આ પ્રકારની છે, પણ તેમાં વિશેષતા એ છે કે એ સ્વસ્થાનમાં ચતુઃસ્થાન પતિત છે, જ્યારે સંખ્યાત પ્રદેશી સ્કન્ધ સ્વસ્થાનમાં દ્રિસ્થાન પતિત જ થઈ શકે છે. શ્રી ગૌતમસ્વામી–હે ભગવન જઘન્ય અવગાહનાવાળા અનન્ત પ્રદેશી પુદ્ગલ સ્કન્દના કેટલા પર્યાય છે? શ્રી ભગવાન હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! અનન્ત પર્યાય કહેવાનું હેતુ છે? શ્રી ભગવાન ! હે ગૌતમ! એક જઘન્ય અવગાહનાવાળા અનન્ત પ્રદેશી શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy