SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१४ द्विप्रदेशिकपुद्गलपर्यायनिरूपणम् ८५१ गाहणगाणं' तत् अथ केनार्थेन केन कारणेन एवं उक्तरीत्या कथ्यते यद् जघन्यावगाहनकाना 'असंखिजपएसियाणं' असंख्येयप्रदेशिकानां पुद्गलस्कन्धानां 'अणंता पज्जवा पण्णत्ता' अनन्ताः पर्यवाः प्रज्ञप्ताः कथिता इति भगवानुत्तरयति 'गोयमा !' हे गौतम ! 'जहण्णोगाहणए असंखेज्जपएसिए खंधे जहण्णोगाहणगस्स असंखिज्जपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले' जघन्यावगाहनकोऽसंख्येयप्रदेशिकः स्कन्धो जघन्यावगाहनकस्य असंख्येप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए चउहाणवडिए' प्रदेशाथतया चतुःस्थानपतितो भवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनार्थतया अवगाहनापेक्षया तुल्यो भवति, ठिईए चउहाणवडिए' स्थित्या चतुःस्थानपतितो भवति, 'वण्णाइ उवरिल्लफासेहिय छट्ठाणवडिए' वर्णादिभिः उपरितनचतुः स्पर्शे श्च-शीतोष्णस्निग्धरूक्ष स्पर्शपर्यवैः षट्स्थानपतितो भवति, ‘एवं उक्कोसोगाहणए वि, एवं-जघन्यावगाहनकासंख्येयप्रदेशिकस्कन्धवदेव उत्कृष्टावगाहनको गौतम-हे भगवन् ! ऐसा कहने का क्या हेतु है ? भगवान्-हे गौतम ! जघन्य अवगाहना वाला असंख्यातप्रदेशी पुद्गलस्कंध दूसरे जघन्य अवगाहनावले असंख्यातप्रदेशी पुद्गल स्कंध से द्रव्य की अपेक्षा तुल्य है । प्रदेशों की अपेक्षा चतु:स्थानपतित होता है, अवगाहना की अपेक्षा तुल्य है, स्थिति की अपेक्षा चतुःस्थानपतित होता है और वर्ण, गंध, रस तथा शीत, उष्ण, स्निग्ध और रूक्ष स्पर्श की अपेक्षा से षट्स्थानपतित होता है । जघन्य अवगाहना वाले असंख्यातप्रदेशी पुद्गलस्कंध के समान ही उत्कृष्ट अवगाहना वाले असंख्यातप्रदेशी स्कंध की प्ररूपणा समझ लेनी चाहिए' मध्यम अवगाहना वा ले अर्थात् अकाश के दो શ્રી ગૌતમસ્વામી-હે ભગવદ્ ! એમ કહેવાને શે હેતુ છે? શ્રી ભગવાહે ગૌતમ! જઘન્ય અવગાહનાવાળા અસંખ્યાત પ્રદેશી એક પુદગલ સ્કન્ધ બીજા જઘન્ય અવગાહનાવાળા અસંખ્યાત પ્રદેશી યુદ્ગલ સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશોની અપેક્ષાએ ચતુઃસ્થાન પતિત બને છે. અવગાહનાની અપેક્ષાએ તુલ્ય છે. સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત બને છે અને વર્ણ, ગંધ, રસ, તથા શીત, ઉષ્ણ, સિનગ્ધ અને રૂક્ષ સ્પર્શની અપેક્ષાએ સ્થાન પતિત થાય છે. જઘન્ય અવગાહનાવાળા અસંખ્યાત પ્રદેશી પુદ્ગલ સ્કન્ધના સમાજ ઉત્કૃષ્ટ અવગાહનાવાળા અસંખ્યાત પ્રદેશી સ્કન્ધની પ્રરૂપણું સમજી લેવી જોઈએ મધ્યમ અવગાહનાવાળા અર્થાત્ આકાશના બેથી લઈને સંખ્યાત પ્રદેશોમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy