SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे तिक परमाणुपुद्गलवदेव उत्कृष्ट स्थितिकोऽपि परमाणुपुद्गलोऽवगन्तव्यः 'अजहण्णमणुक्कोसठिइए वि एवं चेव' अजघन्यानुत्कृष्टस्थितिकोऽपि परमाणुपुद्गलः, एवञ्चैव-जघन्यस्थितिक परमाणुपुद्गलवदेवावसेयः, किन्तु 'नवरं ठिईए चउट्ठाण वडिए' नवरम् पूर्वापेक्षया विशेषस्तु स्थित्या चतु:स्थानपतितो भवति, गौतमः पृच्छति, 'जइण्णठिइयाणं दुपए सियाणं पुच्छा' जघन्यस्थितिकानाम् एक समय, स्थितिमताम् द्विप्रदेशाकानां पुद्गलानां कियन्तः पर्यवा: प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'अर्णता पज्जवा पण्णत्ता' जघन्यस्थिति. कानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-जहण्णठिइयाणं दुपएसियाणं अणंता पज्जवा पण्णत्ता' ? हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यद्-जघन्यस्थितिकानां द्विपदेशिकानाम् पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः, इति, भगवान् आह-गोयमा ! हे गौतम ! 'जहण्णठिइए दुपएसिए जहण्णठिइयस्स दुपएसियस्स दव्वयाए तुल्ले' जघन्यस्थितिको द्विप्रदेशिकः पुद्गल स्कन्धोद्विप्रदेशिकस्य जघन्यस्थिति वाले के समान समझना चाहिए। मध्यम स्थिति वाले परमाणुपुद्गल की प्ररूपणा भी इसी प्रकार की है. मगर विशेषता यह है कि मध्यम स्थिति वाला एक परमाणुपुद्गल दूसरे मध्यम स्थिति वाले परमाणुपुद्गल से स्थिति से चतुःस्थानपतित होता है। गौतम-हे भगवन् जघन्य स्थिति वाले अर्थात् एक समय की स्थिति वाले द्विप्रदेशी स्कंधों के कितने पर्याय हैं ? भववान्- अनन्त पर्याय हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान-हे गौतम ! जघन्य स्थितिक एक द्विपदेशी स्कंध दूसरे ઉત્કૃષ્ટ સ્થિતિવાળા પુદ્ગલ પરમાણુંની પ્રરૂપણા જઘન્ય સ્થિતિવાળાની સમાન સમજવી જોઈએ. મધ્યમ સ્થિતિવાળા પરમાણુ પુદ્ગલની પ્રરૂપણા પણ એવી જાતની છે, પણ વિશેષતા એ છે કે મધ્યમ સ્થિતિવાળા એક પરમાણુ પુદગલ બીજા મધ્યમ સ્થિતિવાળા પરમાણુ પુદ્ગલથી સ્થિતિએ ચતુઃસ્થાન पतित थाय छे. શ્રી ગૌતમસ્વામી-જઘન્ય સ્થિતિવાળા અર્થાત્ એક સમયની સ્થિતિવાળા દ્વિદેશી સ્કન્ધના કેટલા પર્યાય છે? શ્રી ભગવાન–હે ગૌતમ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! એમ કહેવાનું શું કારણ છે? શ્રી ભગવન- હે ગૌતમ ! જઘન્ય સ્થિતિક એક દ્વિપ્રદેશી સ્કન્ધ બીજા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy