SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ ८२० प्रज्ञापनासूत्रे एवमेव संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा, इत्येवञ्च द्विस्थानपतितत्वं भवति, 'असंखेज्जसमयठियाणं एवं चेव !' असंख्येयसमयस्थितिकानां पुद्गलानाम् एवञ्चैव - एकसमयस्थितिकपुद्गलवदेव वक्तव्यता वक्तव्या, किन्तु 'णवरं ठिईए चउद्वाणवडिए, नवरम् - पूर्वापेक्षया विशेषस्तु स्थित्या चतुः स्थानपतितो भवति, तदभिलापस्तु पूर्वोक्तरीत्याऽवसेयः, असंख्येयसमयस्थिति पुद्गलस्य संख्येया संख्येयभागगुण संभवात्, गौतमः पृच्छति - 'एगगुणकालगाणं पुच्छा !' हे भदन्त ! एकगुणकालकानां पुद्गलानां कियन्तः पर्यवः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह - 'गोयमा ! 'हे गौतम ! 'अनंता पज्जवा पण्णत्ता' एकगुणकालकानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, , गौतमः पृच्छति - 'से केणणं भंते ! एवं बुच्चर - 'एकगुणकालगाणं अणंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन - कथं तावद, एवम् उक्तरीत्या उच्यते यत्-एक गुणकालकानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ता: ? इति भगवान् आह - 'गोयमा !' हे गौतम ! 'एगगुणकालए पोरगटे, एकगुणकालकः पुद्गलः 'एकगुणकालगस्स पोग्गलस्स हीन होते हैं और यदि अधिक हो तो संख्यातभाग अधिक या संख्यातगुण अधिक होते हैं । असंख्यात समय की स्थिति वाले पुद्गलों का कथन भी इसी प्रकार है, परन्तु स्थिति की अपेक्षा वह चतुःस्थानपतित होते हैं, क्योंकि असंख्यात समय की स्थिति वाले पुद्गलों की स्थिति में अधिक से अधिक असंख्यात भाग या असंख्यातगुण हानिवृद्धि ही हो सकती है। गौतम - हे भगवन् ! एक गुण काले पुद्गलों के कितने पर्याय है? भगवान् - हे गौतम ! अनन्त पर्याय हैं । गौतम - है भगवन् ! किस कारण से ऐसा कहा है ? भगवानू - हे गौतम! एक गुण काला एक पुद्गल दूसरे एक गुण તે સંખ્યાત ભાગ અધિક અગર સંખ્યાત ગુણુ અધિક થાય છે. સખ્યાત સમયની સ્થિતિવાળા પુદ્ગલાનું કથન પણ એજ પ્રકારે છે. પરન્તુ સ્થિતિની અપેક્ષાએ તે ચતુઃસ્થાન પતિત થાય છે, કેમકે અસંખ્યાત સમયની સ્થિતિવાળા પુદ્ગલાની સ્થિતિમાં અધિકથી અધિક સખ્યાત ભાગ વા અસખ્યાત ગુણહાનિ-વૃદ્ધિ જ થઇ શકે છે શ્રી ગૌતમસ્વામી-હે ભગવન્ ! એક ગુણૂકાળા પુદ્દગલેાના કેટલા પર્યાય છે ? શ્રી ભગવાન—ડે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી હે ભગવન્ શા કારણે એમ કહ્યું છે ? શ્રી ભગવાન્−હે ગૌતમ ! એક ગુણુ કાળુ એક પુદ્દગલ ખીજા એક ગુણુ કાળા શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy