SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१३ परमाणुपुद्गलपर्यायनिरूपणञ् ८२१ " दव्वट्टयाए तुल्ले' एकगुणकालकस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टायाए छाणवडिए' प्रदेशार्थतया षट्स्थानपतितो भवति, 'ओगाहणट्टयाए चउद्वाणवडिए' अवगाहनार्थतया - अवगाहनापेक्षया चतुःस्थानपतितो भवति, 'ठिईए चउद्वाणवडिए' स्थित्या अवस्थानापेक्षया चतुःस्थानपतितो भवति 'कालवष्णपज्जवेहि तुल्ले' कृष्णवर्णपर्यवैस्तुल्यो भवति उभयोरपि कृष्णवर्णपर्याय सद् भावात्, 'अव से से हि वण्णगंधरसफासपज्जवेहिं छट्टाणवडिए ' अवशेषैः वर्णगंधरसस्पर्शपर्यवैः षट्स्थानपतितो भवति, 'एवं जाव दसगुणकालए, एवम् पूर्वोक्तरीत्या, यावद् द्वित्रिचतुःपञ्च षट्सप्ताष्ट नवदशगुणकालकः पुद्गलो वक्तव्यः, 'संखेज्जगुणकालएव एवं चैव संख्येयगुणकालकोऽपि पुद्गलः एवञ्चैव एकगुणकालकवदेवावसेयः, किन्तु 'णवरं सहाणे दुट्टाणवडिए, नवरं पूर्वापेक्षया विशेषस्तु स्वस्थाने - स्वस्थानापेक्षया द्विस्थानपतितो भवति, तथा च संख्येयभागहीनो वा संख्येयगुणहीनो वा इत्येव द्विस्थानपतितत्वं भवति, एवमेव संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवति इत्येवश्च द्विस्थानपतितत्वं बोध्यम्, काले पुद्गल से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से पदस्थानपतित होता है, अवगाहना से चतुःस्थानपतित होता है स्थिति की अपेक्षा चतुःस्थानपतित होता है कृष्ण वर्ण के पर्यायों से तुल्य होता है, क्योंकि दोनों में कृष्ण वर्ण का एक-एक गुण अर्थात् अंश ही पाया जाता है। शेष वर्ण, गंध, रस और स्पर्श के पर्यायों से षट्स्थानपतित होता है । इसी प्रकार दशगुण काले तक के पुद्गल के विषय में भी समझ लेना चाहिए । संख्यातगुण काले पुद्गल का कथन भी इसी प्रकार करना चाहिए, परन्तु विशेषता यह कि उसे स्वस्थान में विस्थापतित कहना चाहिए, अर्थात् या तो संख्यातभाग हीन कृष्ण होता है अथवा संख्यातगुण कृष्ण होता है, यदि अधिक हो પુદ્ગલથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે. પ્રદેશોની દૃષ્ટિએ ષટસ્થાન પતિત થાય છે. અવગાહનાથી ચતુઃસ્થાન પતિત થાય છે, સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે, કૃષ્ણવર્ણના પર્યાયેાથી તુલ્ય હેાય છે, કેમકે બન્નેમાં કૃષ્ણવ ના એક એક ગુણુ અર્થાત્ અંશ જ મળી આવે છે. રોષ વર્ણ, ગંધ, રસ અને સ્પર્શોના પર્યાયેથી ષડ્થાન પતિત થાય છે. એજ પ્રકારે દશ ગુણુ કાળા સુધીના પુદ્ગલેાના વિષયમાં પશુ સમજી લેવું જોઇએ. સંખ્યાતગુણુ કાળા પુદ્ગલનું કથન પણ આજ પ્રકારે કરવું જોઇએ, પરન્તુ વિશેષતા એ છે કે તેને સ્વસ્થાનમાં દ્વિસ્થાન પતિત કહેવુ જોઇએ, અર્થાત્ અગર તે સ`ખ્યાત ભાગહીન કૃષ્ણ હાય છે અથવા સ`ખ્યાત ગુણુ કૃષ્ણ હાય છે, જો અધિક હાય શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy