SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५ १.०१३ परमाणुपुद्गलपर्यायनिरूपणम् ८१७ पुच्छा ?' असंख्येयप्रदेशावगाढानां पुद्गलानां कियन्तः पर्यवाः प्रज्ञप्ताः १ इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'अणंता पज्जवा पण्णत्ता' असंख्येयप्रदेशावगाढानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतम ! पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-असंखेजपएसोगाढाणं अणंता पज्जवा पण्णता?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या, उच्यते यद्-असंख्येयप्रदेशावगाढानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह 'गोयमा !' हे गौतम ! 'असंखेजपएसोगाढे पोग्गले' असंख्येयप्रदेशावगाढः पुद्गल: 'असंखेज्जपएसोगाढस्स पोग्गलस्स दव्वट्टयाए तुल्ले' असंख्येयप्रदेशावगाढस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति, प्रत्येकञ्च द्रव्यमनन्तपर्यायमिति न्यायेन असंख्येयप्रदेशावगाढस्यापि पुद्गलस्य द्रव्यत्वेन अनन्तपर्यायसंभवात् 'पएसट्टयाए छट्ठाणवडिए' प्रदेशार्थतया-प्रदेशापेक्षया षट्स्थानपतितो भवति, असंख्येयप्रदेशावगाढस्य पुद्गलस्य अनन्तप्रदेशानामपि संभवात् 'ओगाहणट्टयाए चउहाणवडिए' अवगाहनार्थतया-अवगाहनापेक्षया, चतु:स्थानपतितो भवति, असं. ख्येयप्रदेशावगाढस्य पुद्गलस्य अनन्तप्रदेशावगाहनाया असंभवात्, 'टिईए चउ गौतम-हे भगवन् ! असंख्यात प्रदेशों में अवगाढ पुद्गलों के कितने पर्याय हैं ? भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! किस कारण ऐसा कहा गया कि असंख्यात प्रदेशों में अवगाढ पुद्गलों के अनन्त पर्याय हैं ? भगवन्-हे गौतम ! असंख्यात प्रदेशों में अवगाढ एक पुद्गल दूसरे असंख्यात प्रदेशों में अवगाढ पुदूगल से द्रव्य की दृष्टि से तुल्य होता है, और प्रत्येक द्रव्य अनन्त पर्याय वाला होता है, इस न्याय से असंख्यातप्रदेशों में अवगाढ पुद्गल भी द्रव्य होने के कारण अनन्त શ્રી ગૌતમસ્વામી–હે ભગવાન ! અસંખ્યાત પ્રદેશોમાં અવગાઢ પુદ્ગલેના કેટલા પર્યાય છે? श्री मावान्- गौतम ! मनन्त पर्याय छे. શ્રી ગૌતમસ્વામી–હે ભગવન શા કારણે એવું કહેવું છે કે અસંખ્યાત પ્રદેશોમાં અવગાઢ પુદ્ગલેના અનન્ત પર્યાય છે? શ્રી ભગવાન–હે ગૌતમ ! અસંખ્યાત પ્રદેશોમાં અવગાઢ એક પુદગલ બીજા અસંખ્યાત પ્રદેશોમાં અવગાઢ પુદ્ગલથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે અને પ્રત્યેક દ્રવ્ય અનઃ પર્યાય વાળા હોય છે, એ ન્યાયે અસંખ્યાત પ્રદેશોમાં અવગાઢ પુદ્ગલ પણ દ્રવ્ય હોવાને કારણે અનન્ત પર્યાય વાળું છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy