SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ S aman प्रमेयबोधिनी टीका पद ५ सू.१३ परमाणुपुद्गलपर्यायनिरूपणम् ८१५ उवरिल्ल चउफासेहिं छटाणवडिए' वर्णादिभिः, उपरितन चतुःस्पर्शी ः शीतोष्णस्निग्धरूक्षैः षट्स्थानपतितो भवति, 'एवं दुपएसोगाढेवि एवम्-तथैव-एकप्रदेशावगाढवदेव द्विप्रदेशावगाढोऽपि पुद्गलो वक्तव्यः, गौतमः पृच्छति'संखिज्जपएसोगाढाणं पुच्छा' संख्येयप्रदेशावगाढाना पुद्गलानां कियन्तः पयवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'अणंता पजवा यण्णत्ता ?' संख्येयप्रदेशावगाढानां पुद्गलानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? गौतम ! पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ-संखेज्जपएसोगाढाणं अणता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यत्-संख्येयप्रदेशावगाढ़ानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-गोयमा!, हे गौतम ! 'संखेजपएसोगाढस्स पोग्गलस्स दव्वट्ठयाए तुल्ले' संख्येयप्रदेशावगाढस्य पुद्गलस्य द्रव्यार्थतया तुल्यो भवति, 'पएपरमाणु भी एक प्रदेश में रहता है और अनन्त प्रदेशी स्कंध भी एक ही प्रदेश में रह सकता है । अतः अवगाहना से तुल्य है स्थिति की अपेक्षा से चतुःस्थानपतित होता है, वर्णादि से तथा शीत, उष्ण, स्निग्ध और रूक्ष स्पर्शो से षट्स्थानपतित होता है। इसी प्रकार द्विप्रदेशावगाढ से दशप्रदेशावगाढ तक के पुद्गल के विषय में भी कह लेना चाहिये गौतम-हे भगवन् ! संख्यात प्रदेशों में अवगाढ पुदगलों के कितने पर्याय कहे हैं ? भगवान्-हे गौतम ! अनन्त पर्याय कहे हैं' गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवन्-हे गौतम ! संख्यातप्रदेशावगाढ़ एक पुद्गल दूसरे संख्याથઈ શકે છે, કેમકે એક જ પ્રદેશી પરમાણુ પણ એક પ્રદેશમાં રહે છે. અને અનન્તપ્રદેશી સ્કન્ધ પણ એકજ પ્રદેશમાં રહી શકે છે. તેથી અવગાહનાથી તુલ્ય છે. સ્થિતિની અપેક્ષાએ ચતુસ્થાન પતિત થાય છે, વર્ણાદિથી તથા શીત, ઉણુ, સિનગ્ધ અને રૂક્ષ સ્પર્શોથી ષસ્થાન પતિત થાય છે. એ જ પ્રકારે દ્વિપ્રદેશાવગાઢથી દશ પ્રદેશાવગાઢ સુધી પુગલના વિષયમાં પણ કહેવું જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! સંખ્યાત પ્રદેશોમાં અવગાઢ પુદ્ગલના કેટલા पर्याय द्या छ ? શ્રી ભગવાન–હે ગૌતમ! અનન્ત પર્યાય કહ્યા છે. श्री गौतभस्वामी-3 मावन् ! मेवु ४ानु शु ॥२९५ छ ? શ્રી ભગવાન–હે ગૌતમ! સંખ્યાત પ્રદેશાવગાઢ એક પુદગલ બીજા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy